SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 360 धातुरत्नाकर द्वितीय भाग द्वेषयेयुः द्वेषयन्तु ऐषयन् ऐषिषन् स. नेषयेत नेषयेयाताम् नेषयेरन् प. नेषयताम् नेषयेताम् नेषयन्ताम् ह्य. अनेषयत अनेषयेताम् अनेषयन्त अ. अनिनेषत अनिनेषेताम अनिनेषन्त प. नेषयाञ्चके नेषयाञ्चक्राते नेषयाञ्चक्रिरे आ. नेषयिषीष्ट नेषयिषीयास्ताम् नेषयिषीरन् श्व. नेषयिता नेषयितारौ नेषयितारः भ. नेषयिष्यते नेषयिष्येते नेषयिष्यन्ते क्रि. अनेषयिष्यत अनेषयिष्येताम अनेषयिष्यन्त ८३८ एषङ् (एए) गतौ । परस्मैपद व. एषयति एषयतः एषयन्ति स. एषयेत् एषयेताम एषयेयुः प. एषयतु/एषयतात् एषयताम् एषयन्तु ह्य, ऐषयत् ऐषयताम् अ. ऐषिषत् ऐषिषताम् प. एषयाञ्चकार एषयाञ्चक्रतुः एषयाञ्चक्रुः आ, एष्यात् एष्यास्ताम् एष्यासुः श्रु. एषयिता एषयितारौ एषयितारः भ. एषयिष्यति एषयिष्यतः एषयिष्यन्ति क्रि. ऐषयिष्यत् ऐषयिष्यताम् ऐषयिष्यन् आत्मनेपद व. एषयते एषयन्ते स. एषयेत एषयेयाताम् एषयेरन् प. एषयताम् एषयेताम् एषयन्ताम् ह्य. ऐषयत ऐषयेताम् ऐषयन्त अ. ऐषिषत ऐषिषेताम ऐषिषन्त प. एषयाञ्चके एषयाञ्चक्राते एषयाञ्चक्रिरे आ. एषयिषीष्ट एषयिषीयास्ताम् एषयिषीरन् श्व. एषयिता एषयितारौ एषयितारः भ. एषयिष्यते एषयिष्येते एषयिष्यन्ते क्रि. ऐषयिष्यत ऐषयिष्येताम् ऐषयिष्यन्त ८३९ हेपङ् (हृष्) गतौ। परस्मैपद व. हेषयति हेषयतः हेषयन्ति स. हृषयेत् हेषयेताम् प. द्वेषयतु/हेषयतात् द्वेषयताम् ह्य. अहेषयत् अद्वेषयताम् अद्वेषयन् अ. अजिहेषत् अजिह्वेषताम् अजिह्वेषन् प. हेषयाञ्चकार द्वेषयाञ्चक्रतुः हषयाञ्चक्रुः आ. हेष्यात् हृष्यास्ताम् हृष्यासुः श्व. हेषयिता द्वेषयितारौ हेषयितार: भ. हेषयिष्यति हेषयिष्यतः द्वेषयिष्यन्ति क्रि. अद्वेषयिष्यत् अहेषयिष्यताम् अद्वेषयिष्यन् आत्मनेपद व. हेषयते द्वेषयेते हेषयन्ते स. हेषयेत हेषयेयाताम् हेषयेरन् प. हेषयताम् द्वेषयेताम् हेषयन्ताम् ह्य. अद्वेषयत अहेषयेताम् अद्वेषयन्त अ. अजिह्वेषत अजिहेषेताम अजिह्वेषन्त प. हेषयाञ्चके हेषयाञ्चक्राते हेषयाञ्चक्रिरे आ. द्वेषयिषीष्ट द्वेषयिषीयास्ताम् हेषयिषीरन् श्व. हृषयिता हेषयितारौ द्वेषयितारः भ. हेषयिष्यते हेषयिष्येते हेषयिष्यन्ते क्रि. अहेषयिष्यत अहेषयिष्येताम् अद्वेषयिष्यन्त ८४० रेषङ् (रेष्) अव्यक्ते शब्दे । परस्मैपद व. रेषयति रेषयन्ति स. रेषयेत् रेषयेताम् रेषयेयुः प. रेषयतु/रेषयतात् रेषयताम् । ह्य. अरेषयत् अरेषयताम् अरेषयन् अ. अरिरेषत् अरिरेषताम् अरिरेषन् प. रेषयाञ्चकार रेषयाञ्चक्रतुः रेषयाञ्चक्रुः आ. रेष्यात् रेष्यास्ताम् रेष्यासुः श्व. रेषयिता रेषयितारौ रेषयितारः भ. रेषयिष्यति रेषयिष्यतः रेषयिष्यन्ति एषयेते रेषयतः रेषयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy