SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 359 जेषयन्तु अ. अजिगेषत अजिगेषेताम अजिगेषन्त प. गेषयाञ्चक्रे गेषयाञ्चक्राते गेषयाञ्चक्रिरे आ. गेषयिषीष्ट गेषयिषीयास्ताम् गेषयिषीरन् २. गेषयिता गेषयितारौ गेषयितार: भ. गेषयिष्यते गेषयिष्येते गेषयिष्यन्ते क्रि. अगेषयिष्यत अगेषयिष्येताम् अगेषयिष्यन्त ८३५ येषङ् (येष्) प्रयत्ने । जेष्यासुः परस्मैपद येषयेयुः येषयन्तु व, येषयति येषयत: येषयन्ति स. येषयेत् येषयेताम् प. येषयतु/येषयतात् येषयताम् ह्य. अयेषयत् अयेषयताम् अयेषयन् अ. अयियेषत् अयियेषताम् अयियेषन् प. येषयाञ्चकार येषयाञ्चक्रतुः येषयाञ्चक्रुः आ. येष्यात् येष्यास्ताम् येष्यासुः श्व. येषयिता येषयितारौ येषयितारः भ. येषयिष्यति येषयिष्यतः येषयिष्यन्ति क्रि. अयेषयिष्यत् अयेषयिष्यताम् अयेषयिष्यन् आत्मनेपद व. येषयते येषयेते येषयन्ते स. येषयेत येषयेयाताम् येषयेरन् प. येषयताम् येषयेताम् येषयन्ताम् ह्य. अयेषयत अयेषयेताम् अयेषयन्त अ. अयियेषत अयियेषेताम अयियेषन्त प. येषयाञ्चके येषयाञ्चक्राते येषयाञ्चक्रिरे आ. येषयिषीष्ट येषयिषीयास्ताम् येषयिषीरन् श्व. येषयिता येषयितारौ येषयितारः भ. येषयिष्यते येषयिष्येते येषयिष्यन्ते क्रि. अयेषयिष्यत अयेषयिष्येताम अयेषयिष्यन्त ८३६ जेषङ् (जेष्) गतौ । परस्मैपद व. जेषयति जेषयतः जेषयन्ति स. जेषयेत् जेषयेयुः | प. जेषयतु/जेषयतात् जेषयताम् ह्य. अजेषयत् अजेषयताम अजेषयन् अ. अजिजेषत् अजिजेषताम् अजिजेषन् प, जेषयाञ्चकार जेषयाञ्चक्रतुः जेषयाञ्चक्रुः आ. जेष्यात् जेष्यास्ताम् श्व. जेषयिता जेषयितारौ जेषयितार: भ. जेषयिष्यति जेषयिष्यतः जेषयिष्यन्ति क्रि. अजेषयिष्यत् अजेषयिष्यताम् अजेषयिष्यन् आत्मनेपद व. जेषयते जेषयेते जेषयन्ते स. जेषयेत जेषयेयाताम् जेषयेरन् प. जेषयताम् जेषयेताम् जेषयन्ताम् ह्य. अजेषयत अजेषयेताम् अजेषयन्त अ. अजिजेषत अजिजेषेताम अजिजेषन्त प. जेषयाञ्चक्रे जेषयाञ्चक्राते जेषयाञ्चक्रिरे आ. जेषयिषीष्ट जेषयिषीयास्ताम् जेषयिषीरन् श्व, जेषयिता जेषयितारौ जेषयितार: भ. जेषयिष्यते जेषयिष्येते जेषयिष्यन्ते क्रि. अजेषयिष्यत अजेषयिष्येताम अजेषयिष्यन्त ८३७ णेषङ् (नेष्) गतौ । परस्मैपद व. नेषयति नेषयतः नेषयन्ति स, नेषयेत् प. नेषयतु/नेषयतात् नेषयताम् ह्य. अनेषयत् अनेषयताम् अनेषयन् अ. अनिनेषत् अनिनेषताम् अनिनेषन् प. नेषयाञ्चकार नेषयाञ्चक्रतुः आ. नेष्यात् नेष्यास्ताम् नेष्यासुः श्व. नेषयिता नेषयितारौ नेषयितारः भ. नेषयिष्यति नेषयिष्यतः नेषयिष्यन्ति क्रि. अनेषयिष्यत् अनेषयिष्यताम् अनेषयिष्यन् आत्मनेपद | व. नेषयते नेषयेते नेषयन्ते नेषयेताम् नेषयेयुः नेषयन्तु नेषयाञ्चक्रुः जेषयेताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy