SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 358 प. अबभाषम् अब भाषाव अबभाषाम भाषयाञ्चकार भाषयाञ्चक्रतुः भाषयाञ्चक्रुः भाषयाञ्चकर्थ भाषयाञ्चक्रथुः भाषयाञ्चक्र भाषयाञ्चकार-चकर भाषयाञ्चकृव भाषयाञ्चकृम भाषयाम्बभूव/भाषयामास भाष्यास्ताम् भाष्यासुः भाष्यास्तम् भाष्यास्त भाष्यास्व भाष्यास्म भाषयितारौ भाषयितार: भाषयितास्थः भाषयितास्थ भाषयितास्वः भाषयितास्मः भाषयिष्यतः भाषयिष्यन्ति भाषयिष्यथः भाषयिष्यथ भाषयिष्यावः भाषयिष्यामः अभाषयिष्यताम् अभाषयिष्यन् अभाषयिष्यः अभाषयिष्यतम् अभाषयिष्यत अभाषयिष्यम् अभाषयिष्याव अभाषयिष्याम आत्मनेपद आ. भाष्यात् भाष्याः भाष्यासम् श्व. भाषयिता भाषयितासि भाषयितास्मि भ. भाषयिष्यति भाषयिष्यसि भाषयिष्यामि क्रि. अभाषयिष्यत् व. भाषयते भाषयसे भाषये स. भाषयेत भाषयेथाः भाषयेय प. भाषयताम् भाषयस्व भाषयै ह्य. अभाषयत अभाषयथाः अभाषये अ. अबभाषत अबभाषथाः अबभाषे प. भाषयाञ्चक्रे Jain Education International भाषयन्ते भाषयध्वे भाषयामहे भाषयेयाताम् भाषयेरन् भाषयेयाथाम् भाषयेध्वम् भाषयेवहि भाषयेमहि भाषयेताम् भाषयेथाम् भाषावहै भाषयेते भाषयेथे भाषयावहे अभाषताम् अभाषयेथाम् अभाषयावहि अब भाषेताम अब भाषेथाम् अब भाषावहि भाषयाञ्चक्राते भाषयन्ताम् भाषयध्वम् भाषयाम है अभाषयन्त अभाषयध्वम् अभाषयामहि अबभाषन्त अबभाषध्वम् अब भाषामहि भाषयाञ्चक्रिरे धातुरत्नाकर द्वितीय भाग भाषयाञ्चक्राथे भाषयाञ्चकृवे भाषयाञ्चकृषे भाषयाञ्चक्रे भाषयाञ्चकृवहे भाषयाञ्चकृमहे भाषयाम्बभूव/भाषयामास आ. भाषयिषीष्ट भाषयिषीयास्ताम् भाषयिषीरन् भाषयिषीयास्थाम् भाषयिषीद्वम् भाषयिषीष्ठाः भाषयिषीध्वम् भाषयिषीबहि भाषयिषीमहि भाषयितारौ भाषयितारः भाषयितासाथे भाषयिताध्वे भाषयितास्वहे भाषयितास्महे भाषयिष्येते भाषयिष्यन्ते भाषयिष्येथे भाषयिष्यध्वे भाषयिष्यावहे भाषयिष्यामहे अभाषयिष्येताम् अभाषयिष्यन्त अभाषयिष्येथाम् अभाषयिष्यध्वम् अभाषयिष्यावहि अभाषयिष्यामहि भाषयिषीय श्व भाषयिता भाषयितासे भाषयिताहे भ. भाषयिष्यते भाषयिष्यसे भाषयिष्ये क्रि. अभाषयिष्यत अभाषयिष्यथाः अभाषयिष्ये ८३३ ईषि (ईष्) गतिहिंसादर्शनेषु । ८३४ गेषृङ् (गेष्) अन्विच्छायाम् । परस्मैपद व. गेषयति गेषयतः स. गेषयेत् गेषयेताम् प. गेषयतु /गेषयतात गेषयताम् ह्य. अगेषयत् अगेषयताम् अ. अजिषत् अषिताम् प. गेषयाञ्चकार गेषयाञ्चक्रतुः गेष्यास्ताम् गेषयितारौ गेषयिष्यतः आ. गेष्यात् श्व. गेषयिता भ. गेषयिष्यति क्रि. अगेषयिष्यत् व. गेषयते स. गेषयेत प. गेषयताम् ह्य. अगेषयत For Private & Personal Use Only गेषयन्ति गेषयेयुः गेषयन्तु अगेषयन् अजिगेषन् गेषयाञ्चक्रुः गेष्यासुः गेषयितार: गेषयिष्यन्ति अगेषयिष्यताम् अगेषयिष्यन् आत्मनेपद गेषयेते गेषयन्ते गेषयेयाताम् गेषयेरन् गेषाम् गेषयन्ताम् अषताम् अगेषयन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy