SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (श्वादिगण) 357 प. काशयताम् काशयेताम् काशयन्ताम् काशयस्व काशयेथाम् काशयध्वम् काशयै काशयावहै काशयामहै अकाशयत अकाशयेताम् अकाशयन्त अकाशयथाः अकाशयेथाम् अकाशयध्वम् अकाशये अकाशयावहि अकाशयामहि अ. अचकाशत अचकाशेताम अचकाशन्त अचकाशथा: अचकाशेथाम् अचकाशध्वम् अचकाशे अचकाशावहि ___अचकाशामहि प. काशयाञ्चक्रे काशयाञ्चक्राते काशयाञ्चक्रिरे काशयाञ्चकृषे काशयाञ्चक्राथे काशयाञ्चकृढ्वे काशयाञ्चक्रे काशयाञ्चकृवहे काशयाञ्चकृमहे काशयाम्बभूव/काशयामास आ. काशयिषीष्ट काशयिषीयास्ताम् काशयिषीरन् काशयिषीष्ठाः काशयिषीयास्थाम् काशयिषीढ्वम् काशयिषीध्वम् काशयिषीय काशयिषीवहि काशयिषीमहि श्व. काशयिता काशयितारौ काशयितार: काशयितासे काशयितासाथे काशयिताध्वे काशयिताहे काशयितास्वहे काशयितास्महे भ. काशयिष्यते काशयिष्येते काशयिष्यन्ते काशयिष्यसे काशयिष्येथे काशयिष्यध्वे काशयिष्ये काशयिष्यावहे काशयिष्यामहे क्रि. अकाशयिष्यत . अकाशयिष्येताम् अकाशयिष्यन्त अकाशयिष्यथाः अकाशयिष्येथाम् अकाशयिष्यध्वम् अकाशयिष्ये अकाशयिष्यावहि अकाशयिष्यामहि ८३१ क्लेशि (क्लेश्) विबाधने । परस्मैपद ब. क्लेशयति क्लेशयतः क्लेशयन्ति स. क्लेशयेत् क्लेशयेताम् क्लेशयेयुः प. क्लेशयत क्लेशयतात् क्लेशयताम् क्लेशयन्तु ह्य. अक्लेशयत् अक्लेशयताम् अक्लेशयन् अ. अचिक्लिशत् अचिक्लिशताम् अचिक्लिशन् प. क्लेशयाञ्चकार क्लेशयाञ्चक्रतुः क्लेशयाञ्चक्रुः आ. क्लेश्यात् क्लेश्यास्ताम् क्लेश्यासुः श्व. क्लेशयिता क्लेशयितारौ क्लेशयितार: भ. क्लेशयिष्यति क्लेशयिष्यत: क्लेशयिष्यन्ति क्रि. अक्लेशयिष्यत् अक्लेशयिष्यताम् अक्लेशयिष्यन् आत्मनेपद व. क्लेशयते क्लेशयेते क्लेशयन्ते स. क्लेशयेत क्लेशयेयाताम् क्लेशयेरन् प. क्लेशयताम् क्लेशयेताम् क्लेशयन्ताम् ह्य. अक्लेशयत अक्लेशयेताम् अक्लेशयन्त अ. अचिक्लिशत अचिक्लिशेताम अचिक्लिशन्त प. क्लेशयाञ्चके क्लेशयाञ्चक्राते क्लेशयाञ्चक्रिरे आ. क्लेशयिषीष्ट क्लेशयिषीयास्ताम् क्लेशयिषीरन् श्व. क्लेशयिता क्लेशयितारौ क्लेशयितार: भ. क्लेशयिष्यते क्लेशयिष्येते क्लेशयिष्यन्ते | क्रि. अक्लेशयिष्यत अक्लेशयिष्येताम् अक्लेशयिष्यन्त ॥ अथ षान्ता द्वादश ।। ८३२ भाषिच् (भाष्) व्यक्तायां वाचि । परस्मैपद व. भाषयति भाषयतः भाषयन्ति भाषयसि भाषयथ: भाषयथ भाषयामि भाषयावः भाषयामः स. भाषयेत् भाषयेताम् भाषयेयुः भाषयः भाषयेतम् भाषयेत भाषयेयम् भाषयेव भाषयेम प. भाषयत भाषयतात् भाषयताम् भाषयन्तु भाषय भाषयतात् भाषयतम् भाषयत भाषयाणि भाषयाव भाषयाम अभाषयत् अभाषयताम् अभाषयन् अभाषयः अभाषयतम् अभाषयत अभाषयम् अभाषयाव अभाषयाम अ. अबभाषत् अबभाषताम् अबभाषन् अबभाषः अबभाषतम् अबभाषत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy