SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 356 धातुरत्नाकर द्वितीय भाग रेव्यासुः श्व. म्लेवयिता म्लेवयितारौ म्लेवयितारः भ. म्लेवयिष्यते म्लेवयिष्येते म्लेवयिष्यन्ते क्रि. अम्लेवयिष्यत अम्लेवयिष्येताम् अम्लेवयिष्यन्त ८२८ रेवृङ् (रेव्) गतौ। परस्मैपद व. रेवयति रेवयतः रेवयन्ति स. रेवयेत् रेवयेताम् रेवयेयुः प. रेवयतु/रेवयतात् रेवयताम् रेवयन्तु ह्य. अरेवयत् अरेवयताम् अरेवयन् अ. अरिश्वत् अरिरेवताम् अरिरेवन् प. रेवयाञ्चकार रेवयाञ्चक्रतुः रेवयाञ्चक्रुः आ. रेव्यात् रेव्यास्ताम् २. रेवयिता रेवयितारौ रेवयितार: भ. रेवयिष्यति रेवयिष्यतः रेवयिष्यन्ति क्रि. अरेवयिष्यत् अरेवयिष्यताम् अरेवयिष्यन् आत्मनेपद व. रेवयते रेवयेते रेवयन्ते स. रेवयेत रेवयेयाताम् प. रेवयताम् रेवयन्ताम् ह्य. अरेवयत अरेवयेताम् अरेवयन्त अ. अरिश्वत अरिरेवेताम अरिरेवन्त प. रेवयाञ्चके रेवयाञ्चक्राते रेवयाञ्चक्रिरे आ. रेवयिषीष्ट रेवयिषीयास्ताम् रेवयिषीरन् श्व. रेवयिता रेवयितारौ रेवयितार: भ. रेवयिष्यते रेवयिष्येते रेवयिष्यन्ते क्रि. अरेवयिष्यत अरेवयिष्येताम् अरेवयिष्यन्त ८२९ पवि (पव्) गतौ। ६०० पड् वदूपाणि । ॥ अथ शान्तौ द्वौ ॥ ८३० काशृङ् (काश्) दीप्तौ । परस्मैपद व, काशयति काशयत: काशयन्ति काशयसि काशयथ: काशयथ काशयामि काशयाव: काशयामः स. काशयेत् काशयेताम् काशयेयुः काशये: काशयेतम् काशयेत काशयेयम् काशयेव काशयेम काशयतु/काशयतात् काशयताम् काशयन्तु काशय काशयतात् काशयतम् काशयत काशयानि काशयाव काशयाम ह्य. अकाशयत् अकाशयताम् अकाशयन् अकाशयः अकाशयतम् अकाशयत अकाशयम् अकाशयाव अकाशयाम अ. अचकाशत् अचकाशताम् अचकाशन् अचकाशः अचकाशतम् अचकाशत अचकाशम् अचकाशाव अचकाशाम प. काशयाञ्चकार काशयाञ्चक्रतुः काशयाञ्चक्रुः काशयाञ्चकर्थ काशयाञ्चक्रथुः काशयाञ्चक्र काशयाञ्चकार-चकर काशयाञ्चकृव काशयाञ्चकृम काशयाम्बभूव/काशयामास आ. काश्यात् काश्यास्ताम् काश्यासुः काश्या: काश्यास्तम् काश्यास्त काश्यासम् काश्यास्व काश्यास्म श्व. काशयिता काशयितारा काशयितारः काशयितासि काशयितास्थः काशयितास्थ काशयितास्मि काशयितास्व: काशयितास्मः भ. काशयिष्यति काशयिष्यतः काशयिष्यन्ति काशयिष्यसि काशयिष्यथ: काशयिष्यथ काशयिष्यामि काशयिष्याव: काशयिष्याम: क्रि, अकाशयिष्यत् अकाशयिष्यताम् अकाशयिष्यन् अकाशयिष्यः अकाशयिष्यतम् अकाशयिष्यत अकाशयिष्यम् अकाशयिष्याव अकाशयिष्याम आत्मनेपद व. काशयते काशयेते काशयन्ते काशयसे काशयेथे काशयध्वे काशये काशयावहे काशयामहे स. काशयेत काशयेयाताम् काशयेरन् काशयेथाः काशयेयाथाम् काशयेध्वम् काशयेय काशयेवहि काशयेमहि रेवयेरन् रेवयेताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy