SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) ८२५ प्लेवृङ् (प्लेव्) सेवने । परस्मैपद व. प्लेवयति स. प्लेवयेत् प. प्लेवयतु लेवयतात् प्लेवयताम् अप्लेय अ. अपिप्लेवत् प. प्लेवयाञ्चकार आ. प्लेव्यात् श्व. प्लेवयिता भ. प्लेवयिष्यति क्रि. अप्लेवयिष्यत् व. प्लेवयते स. प्लेवयेत प. प्लेवयताम् ह्य. अप्लेवयत अ. अपिप्लेवत प. प्लेवयाञ्चक्रे आ. प्लेवयिषीष्ट श्व. प्लेवयिता भ. प्लेवयिष्यते क्रि. अप्लेवयिष्यत आ. मेव्यात् श्र. मेवयिता प्लेवयतः प्लेवयन्ति प्लेयेताम् प्लेवयेयुः प्लेवयन्तु अप्लेवा अप्लेवयन् अपिप्लेवताम् अपिप्लेवन् प्लेवयाञ्चक्रतुः प्लेवयाञ्चक्रुः प्लेव्यास्ताम् प्लेव्यासुः प्लेवयितारौ प्लेवयितारः प्लेवयिष्यतः प्लेवयिष्यन्ति अप्लेवयिष्यताम् अप्लेवयिष्यन् आत्मनेपद प्लेवयेते प्लेवयन्ते प्लेवयेयाताम् प्लेवयेरन् प्लेयेताम् प्लेवयन्ताम् अप्लेयेताम् अप्लेवयन्त अपिप्लेवेताम अपिप्लेवन्त प्लेवयाञ्चक्राते प्लेवयाञ्चक्रिरे प्लेवयिषीयास्ताम् प्लेवयिषीरन् प्लेवयितारौ प्लेवयितारः प्लेवयिष्येते प्लेवयिष्यन्ते अप्लेवयिष्येताम् अप्लेवयिष्यन्त ८२६ मेवृङ् (मेव्) सेवने । परस्मैपद व. मेवयति मेवयतः स. क्त् मेवयेताम् प. मेवयतु/मेवयतात् मेवयताम् ह्य. अमेवयत् अमेयताम् अ. अमिमेवत् प. मेवयाञ्चकार Jain Education International अमिमेवताम् मेवयाञ्चक्रतुः मेव्यास्ताम् मेवयितारौ मेवयन्ति मेवयेयुः मेवयन्तु अमेयन् अमिमेवन् मेवयाञ्चक्रुः मेव्यासुः मेवयितार: भ. मेवयिष्यति क्रि. अमेवयिष्यत् व. मेवयते स. मेवयेत प. मेवयताम् ह्य. अमेवयत अ. अमिमेवत प. मेवयाञ्चक्रे आ. मेवयिषीष्ट श्व. मेवयिता भ. मेवयिष्यते क्रि. अमेवयिष्यत ह्य. अम्लेवत् अ. अमिम्लेवत् प. म्लेवयाञ्चकार आ. म्लेव्यात् श्व. म्लेवयिता भ. म्लेवयिष्यति क्रि. अम्लेवयिष्यत् मेवयिष्यतः मेवयिष्यन्ति अमेवयिष्यताम् अमेवयिष्यन् आत्मनेपद व. म्लेवते स. म्लेवयेत प. म्लेवयताम् ह्य. अम्लेवयत अ. अमिम्लेवत प. म्लेवयाञ्चक्रे आ. म्लेवयिषीष्ट For Private & Personal Use Only मेवयेते मेवयेयाताम् ८२७ म्लेवृङ् (प्लेव्) सेवने । परस्मैपद व. म्लेवयति म्लेवयतः म्लेवयन्ति म्लेवताम् म्लेवयेयुः स. लेवयेत् प. म्लेवयतु/म्लेवयतात् म्लेवयताम् म्लेवयन्तु अम्लेवताम् अम्लेवयन् अमिम्लेवताम् अमिम्लेवन् म्लेवयाञ्चक्रतुः म्लेवयाञ्चक्रुः म्लेव्यास्ताम् म्लेव्यासुः म्लेवयितारौ म्लेवयितार: म्लेवयिष्यतः म्लेवयिष्यन्ति अम्लेवयिष्यताम् अम्लेवयिष्यन् आत्मनेपद मेवयन्ते मेवयेरन् मेवयन्ताम् अमेवयन्त ताम् अमेवयेताम् अमिमेवेताम वाञ्च मेवयिषीयास्ताम् मेवयिषीरन् मेवयितारौ मेवयितारः मेवयिष्यन्ते मेवयिष्येते अमेवयिष्येताम् अमेवयिष्यन्त अमिमेवन्त मेवयाञ्चक्रिरे म्लेवयेते म्लेवयन्ते म्लेवयेयाताम् म्लेवयेरन् म्लेवताम् लेवयन्ताम् अम्लेवताम् अम्लेवयन्त अमिम्लेवेताम म्लेवयाञ्चक्राते अमिम्लेवन्त म्लेवयाञ्चक्रिरे म्लेवयिषीयास्ताम् म्लेवयिषीरन् 355 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy