SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग ।। आदन्ताः षट्।। २ पां (पा) पाने। परस्मैपद पायये व. पाययति पाययत: पाययन्ति पाययसि पाययथः पाययथ पाययामि पाययावः पाययामः स. पाययेत् पाययेताम् पाययेयुः पायय: पाययेतम् पाययेत पाययेयम् पाययेव पाययेम प. पाययतु/पाययतात् पाययताम् पाययन्तु पायय:/पाययतात् पाययतम् पाययत पाययानि पाययाव पाययाम ह्य. अपाययत् अपाययताम् अपाययन् अपाययः अपाययतम् अपाययत अपाययम् अपाययाव अपाययाम अ. अपीप्यत् अपीप्यताम् अपीप्यन् अपीप्यः अपीप्यतम् अपीप्यत अपीप्यम् अपीप्याव अपीप्याम प. पाययाञ्चकार भवयाञ्चक्रतुः पाययाञ्चक्रुः पाययाञ्चकर्थ पाययाञ्चक्रथुः पाययाञ्चक्र पाययाञ्चकार/चकर पाययाञ्चकृव पाययाञ्चकम पाययाम्बभूव/पाययामास आ. पाय्यात् पाय्यास्ताम् पाय्यासुः पाय्या: पाय्यास्तम् पाय्यास्त पाय्यासम् पाय्यास्व पाय्यास्म श्व. पाययिता पाययितारौ पाययितार: पाययितासि पाययितास्थः पाययितास्थ पाययितास्मि पाययितास्वः पाययितास्मः भ. पाययिष्यति पाययिष्यतः पाययिष्यन्ति पाययिष्यसि पाययिष्यथ: पाययिष्यथ पाययिष्यामि पाययिष्याव: पाययिष्याम: क्रि. अपाययिष्यत् अपाययिष्यताम् अपाययिष्यन् अपाययिष्यः अपाययिष्यतम् अपाययिष्यत अपाययिष्यम् अपाययिष्याव अपाययिष्याम आत्मनेपद व. पाययते पाययेते पाययन्ते पाययसे पाययेथे पाययध्वे पाययावहे पाययामहे स. पाययेत पाययेयाताम् पाययेरन् पाययेथाः पाययेयाथाम् पाययेध्वम् पाययेय पाययेवहि पाययेमहि पाययताम् पाययेताम् पाययन्ताम् पाययस्व पाययेथाम् पाययध्वम् पाययै पाययावहै पाययामहै ह्य. अपाययत अपाययेताम् अपाययन्त अपाययथा: अपाययेथाम् अपाययध्वम् अपायये अपाययावहि अपाययामहि अ. अपीप्यत अपीप्येताम् अपीप्यन्त अपीप्यथाः अपीप्येथाम् अपीप्यध्वम् अपीप्ये अपीप्यावहि अपीप्यामहि प. पाययाञ्चके पाययाञ्चक्राते पाययाञ्चक्रिरे पाययाञ्चकृषे पाययाञ्चक्राथे पाययाञ्चकृढ्वे पाययाञ्चके पाययाञ्चकृवहे पाययाञ्चकृमहे पाययाम्बभूव/पाययामास आ. पाययिषीष्ट पाययिषीयास्ताम् पाययिषीरन् पाययिषीष्ठाः पाययिषीयास्थाम् पाययिषीढ्वम् पाययिषीध्वम् पाययिषीय पाययिषीवहि पाययिषीमहि श्रु. पाययिता पाययितारौ पाययितार: पाययितासे पाययितासाथे पाययिताध्वे पाययिताहे पाययितास्वहे पाययितास्महे भ. पाययिष्यते पाययिष्येते. पाययिष्यन्ते पाययिष्यसे पाययिष्येथे पाययिष्यध्वे पाययिष्ये पाययिष्यावहे पाययिष्यामहे क्रि. अपाययिष्यत अपाययिष्येताम् अपाययिष्यन्त अपाययिष्यथाः अपाययिष्येथाम् अपाययिष्यध्वम् अपाययिष्ये अपाययिष्यावहि अपाययिष्यामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy