SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) ३ घ्रां (घा) गन्धोपादाने। परस्मैपद व. ब्रापयति घ्रापयत: घ्रापयन्ति घ्रापयसि घ्रापयथ: घ्रापयथ प्रापयामि घ्रापयावः घ्रापयामः स. घ्रापयेत् घ्रापयेताम् घ्रापयेयुः घ्रापये: घ्रापयेतम् घ्रापयेत घ्रापयेयम् घ्रापयेव घ्रापयेम प. घ्रापयतु/घ्रापयतात् घ्रापयताम् घ्रापयन्तु घ्रापय/घ्रापयतात् घ्रापयतम् घ्रापयत घ्रापयाणि घ्रापयाव घ्रापयाम ह्य. अघ्रापयत् अघ्रापयताम् अघ्रापयन् अघ्रापयः अघ्रापयतम् अघ्रापयत अघ्रापयम् अघ्रापयाव अघ्रापयाम अ. अजिघ्रपत् अजिघ्रपताम् अजिघ्रपन् अजिघ्रपः अजिघ्रपतम् अजिघ्रपत अजिघ्रपम् अजिघ्रपाव अजिघ्रपाम अजिघ्रिपत अजिघ्रिपताम् अजिघ्रिपन् इ. प. घ्रापयाञ्चकार घ्रापयाञ्चक्रतुः घ्रापयाञ्चक्रुः घ्रापयाञ्चकर्थ घ्रापयाञ्चक्रथुः घ्रापयाञ्चक्र घ्रापयाञ्चकार/चकर घ्रापयाञ्चकृव घ्रापयाञ्चकृम घ्रापयाम्बभूव/घ्रापयामास आ. प्राप्यात् घ्राप्यास्ताम् घ्राप्यासुः घ्राप्या: घ्राप्यास्तम् घ्राप्यास्त घ्राप्यासम् घ्राप्यास्व घ्राप्यास्म श्व. घ्रापयिता घ्रापयितारौ घ्रापयितारः घ्रापयितासि घ्रापयितास्थः घ्रापयितास्थ घ्रापयितास्मि घ्रापयितास्वः घ्रापयितास्मः भ. घ्रापयिष्यति घ्रापयिष्यतः घ्रापयिष्यन्ति घ्रापयिष्यसि घ्रापयिष्यथ: घ्रापयिष्यथ घ्रापयिष्यामि घ्रापयिष्याव: घ्रापयिष्याम: क्रि. अघ्रापयिष्यत् अघ्रापयिष्यताम् अघ्रापयिष्यन् अघ्रापयिष्यः अघ्रापयिष्यतम् अघ्रापयिष्यत अघ्रापयिष्यम् अघ्रापयिष्याव अघ्रापयिष्याम आत्मनेपद व. घ्रापयते घ्रापयेते घ्रापयन्ते घ्रापयसे घ्रापयेथे घ्रापयध्वे घ्रापये घ्रापयावहे घ्रापयामहे स. घ्रापयेत घ्रापयेयाताम् घ्रापयेरन् घ्रापयेथाः घ्रापयेयाथाम् घ्रापयेध्वम् घ्रापयेय घ्रापयेवहि घ्रापयेमहि घ्रापयताम् घ्रापयेताम् घ्रापयन्ताम् घ्रापयस्व घ्रापयेथाम् घ्रापयध्वम् घ्रापयै घ्रापयावहै घ्रापयामहै ह्य. अघ्रापयत अघ्रापयेताम् अघ्रापयन्त अघ्रापयथा: अघ्रापयेथाम् अघ्रापयध्वम् अघ्रापये अघ्रापयावहि अघ्रापयामहि अ. अजिघ्रपत अजिघ्रपेताम् अजिघ्रपन्त अजिघ्रपथाः अजिघ्रपेथाम अजिघ्रपध्वम् अजिघ्रपे अजिघ्रपावहि अजिघ्रपामहि घ्रापयाञ्चके घ्रापयाञ्चक्राते घ्रापयाञ्चक्रिरे घ्रापयाञ्चकृषे घ्रापयाञ्चक्राथे घ्रापयाञ्चकृट्वे घ्रापयाञ्चक्रे घ्रापयाञ्चकृवहे घ्रापयाञ्चकृमहे घ्रापयाम्बभूव/घ्रापयामास आ. ब्रापयिषीष्ट घ्रापयिषीयास्ताम् घ्रापयिषीरन् घ्रापयिषीष्ठाः ध्रापयिषीयास्थाम् घ्रापयिषीढ्वम् घ्रापयिषीध्वम् घ्रापयिषीय घ्रापयिषीवहि घ्रापयिषीमहि श्व. घ्रापयिता घ्रापयितारौ घ्रापयितार: घ्रापयितासे घ्रापयितासाथे घ्रापयिताध्वे घ्रापयिताहे घ्रापयितास्वहे घ्रापयितास्महे घ्रापयिष्यते घ्रापयिष्येते घ्रापयिष्यन्ते घ्रापयिष्यसे घ्रापयिष्येथे घ्रापयिष्यध्वे घ्रापयिष्ये घ्रापयिष्यावहे घ्रापयिष्यामहे क्रि. अघ्रापयिष्यत अघ्रापयिष्येताम् अघ्रापयिष्यन्त अघ्रापयिष्यथाः अघ्रापयिष्येथाम् अघ्रापयिष्यध्वम् अघ्रापयिष्ये अघ्रापयिष्यावहि अघ्रापयिष्यामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy