SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग ४ मां (ध्मा) शब्दाग्निसंयोगयोः। परस्मैपद व. ध्मापयति ध्मापयतः ध्मापयन्ति ध्यापयसि ध्मापयथः ध्मापयथ ध्मापयामि ध्मापयाव: ध्मापयामः स. ध्मापयेत् ध्मापयेताम् ध्मापयेयु: ध्मापये:- ध्यापयेतम् ध्मापयेत ध्मापयेयम् ध्मापयेव ध्मापयेम प. ध्मापयतु/ध्मापयतात् ध्मापयताम् ध्मापयन्तु ध्मापय/ध्यापयतात् ध्मापयतम् ध्मापयत ध्मापयानि ध्मापयाव: ध्मापयाम ह्य. अध्मापयत् अध्मापयताम् अध्मापयन् अध्मापयः अध्मापयतम् अध्मापयत अध्मापयम् अध्मापयाव अध्मापयाम अ. अदिध्मपत् अदिध्मपताम् अदिध्मपन् अदिध्मपः अदिध्मपतम् अदिध्मपत अदिध्मपम् अदिध्मपाव अदिध्मपाम ध्मापयाञ्चकार ध्मापयाञ्चक्रतुः ध्मापयाञ्चक्रुः ध्मापयाञ्चकर्थ ध्मापयाञ्चक्रथः ध्मापयाञ्चक ध्मापयाञ्चकार/चकर ध्मापयाञ्चकुव ध्मापयाञ्चकम ध्मापयाम्बभूव/ध्मापयामास आ. ध्माप्यात् ध्माप्यास्ताम् ध्माप्यासुः ध्माप्याः ध्माप्यास्तम् ध्माप्यास्त ध्माप्यासम् ध्माप्यास्व ध्माप्यास्म श्व. ध्मापयिता ध्मापयितारौ ध्मापयितार: ध्मापयितासि ध्मापयितास्थः ध्मापयितास्थ ध्मापयितास्मि ध्मापयितास्वः ध्मापयितास्मः भ. ध्मापयिष्यति ध्मापयिष्यतः ध्मापयिष्यन्ति ध्मापयिष्यसि ध्मापयिष्यथ: ध्मापयिष्यथ ध्मापयिष्यामि ध्मापयिष्यावः ध्मापयिष्याम: क्रि. अध्मापयिष्यत् अध्मापयिष्यताम् अध्मापयिष्यन् अध्मापयिष्यः अध्मापयिष्यतम् अध्मापयिष्यत अध्यापयिष्यम् अध्मापयिष्याव अध्मापयिष्याम आत्मनेपद व. ध्मापयते ध्मापयेते ध्मापयन्ते ध्मापयसे ध्मापयेथे ध्मापयध्वे ध्मापये ध्मापयावहे ध्मापयामहे स. ध्मापयेत ध्मापयेयाताम् ध्मापयेरन् ध्मापयेथाः ध्यापयेयाथाम् ध्मापयेध्वम् ध्मापयेय ध्यापयेवहि ध्मापयेमहि ध्मापयताम् ध्यापयेताम् ध्मापयन्ताम् ध्मापयस्व ध्मापयेथाम् ध्मापयध्वम् ध्मापये ध्मापयावहै ध्मापयामहै | ह्य. अध्मापयत अध्मापयेताम् अध्यापयन्त अध्मापयथाः अध्मापयेथाम् अध्मापयध्वम् अध्मापये अध्यापयावहि अध्यापयामहि अ. अदिध्मपत अदिध्मपेताम् अदिध्मपन्त अदिध्मपथाः अदिध्मपेथाम् अदिध्मपध्वम् अदिध्मपे अदिध्मपावहि अदिध्मपामहि ध्मापयाञ्चक्रे ध्मापयाञ्चक्राते ध्मापयाञ्चक्रिरे ध्मापयाञ्चकृषे ध्मापयाञ्चक्राथे ध्मापयाञ्चकृढ्वे ध्मापयाञ्चके ध्मापयाञ्चकृवहे ध्मापयाञ्चकृमहे ध्मापयाम्बभूव/ध्मापयामास आ. ध्मापयिषीष्ट ध्मापयिषीयास्ताम् ध्मापयिषीरन् ध्मापयिषीष्ठाः ध्मापयिषीयास्थाम् ध्मापयिषीदवम् ध्मापयिषीध्वम् ध्मापयिषीय ध्मापयिषीवहि ध्मापयिषीमहि श्व. ध्मापयिता ध्मापयितारौ ध्मापयितार: ध्मापयितासे ध्मापयितासाथे ध्मापयिताध्वे ध्मापयिताहे ध्मापयितास्वहे ध्मापयितास्महे भ. ध्मापयिष्यते ध्मापयिष्येते ध्यापयिष्यन्ते ध्मापयिष्यसे ध्मापयिष्येथे ध्मापयिष्यध्वे ध्मापयिष्ये ध्मापयिष्यावहे ध्मापयिष्यामहे क्रि. अध्मापयिष्यत अध्मापयिष्येताम् अध्मापयिष्यन्त अध्मापयिष्यथाः अध्मापयिष्येथाम् अध्यापयिष्यध्वम् अध्मापयिष्ये अध्मापयिष्यावहि अध्मापयिष्यामहि re. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy