SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) ५ ष्ठां (स्था) गतिनिवृत्तौ । परस्मैपद व स्थापयति स. स्थापयेत् प. स्थापयतु/स्थापयतात् स्थापयताम् ह्य. अस्थापयत् अस्थापयताम् अ. अतिष्ठिपत् अतिष्ठिताम् प. स्थापयाञ्चकार आ. स्थाप्यात् श्व स्थापयिता भ. स्थापयिष्यति क्रि. अस्थापयिष्यत् व. स्थापयते स. स्थापयेत प स्थापयताम् ह्य. अस्थापयत अ. अतिष्ठिपत प. स्थापयाञ्चक्रे आ. स्थापयिषीष्ट श्व स्थापयिता भ. स्थापयिष्यते क्रि. अस्थापयिष्यत स्थापयतः स्थापत ह्य. अम्नापयत् अ. अम्निपत् प. म्नापयाञ्चकार आ. म्नाप्यात् Jain Education International स्थापयाञ्चक्रतुः स्थापयाञ्चक्रुः स्थाप्यास्ताम् स्थापयितारौ स्थापयिष्यतः स्थापयन्ति स्थापयेयुः स्थापयन्तु अस्थापयन् अतिष्ठिपन् स्थाप्यासुः स्थापयितार: स्थापयिष्यन्ति अस्थापयिष्यताम् अस्थापयिष्यन् आत्मनेपद स्थापयेते स्थापयन्ते स्थापयेयाताम् स्थापयेरन् स्थापयेताम् स्थापयन्ताम् अस्थापयेताम् अस्थापयन्त अतिष्ठताम् अतिष्ठिपन्त स्थापयाञ्चक्राते स्थापयाञ्चक्रिरे ६ म्नां (म्ना) अभ्यासे । स्थापयिषीयास्ताम् स्थापयिषीरन् स्थापयितारौ स्थापयितारः स्थापयिष्येते स्थापयिष्यन्ते अस्थापयिष्येताम् अस्थापयिष्यन्त परस्मैपद व. म्नापयति स. म्नापयेत् प. म्नापयतु/म्नापयतात् म्नापयताम् म्नापयतः म्नापयन्ति म्नापयेताम् म्नापयेयुः म्नापयन्तु अम्नापयताम् अम्नापयन् अमिम्नपताम् अमिम्नपन् म्नापयाञ्चक्रतुः म्नापयाञ्चक्रुः म्नाप्यास्ताम् म्नाप्यासुः श्व म्नापयिता भ. म्नापयिष्यति क्रि. अम्नापयिष्यत् व. म्नापयते स. म्नापयेत प. म्नापयताम् ह्य. अम्नापयत अ. अमिम्नपत प. म्नापयाञ्चक्रे आ. म्नापयिषीष्ट श्व. म्नापयिता भ. म्नापयिष्यते क्रि. अम्नापयिष्यत आ. दाप्यात् श्व. दापयिता भ. दापयिष्यति क्रि. अदापयिष्यत् म्नापयितारौ म्नापयितारः म्नापयिष्यतः म्नापयिष्यन्ति अम्नापयिष्यताम् अम्नापयिष्यन् आत्मनेपद म्नापयेते म्नापयन्ते म्नापयेयाताम् म्नापयेरन् म्नापयेताम् म्नापयन्ताम् अम्नापयेताम् अम्नापयन्त अमिम्नपेताम् अमिम्नपन्त म्नापयाञ्चक्राते म्नापयाञ्चक्रिरे म्नापयिषीयास्ताम् म्नापयिषीरन् म्नापयितारौ म्नापयितारः म्नापयिष्येते म्नापयिष्यन्ते अम्नापयिष्येताम् अम्नापयिष्यन्त व. दापयति स दापयेत् प दापयतु / दापयतात् दापयताम् ह्य. अदापयत् अ. अदीदपत् प दापयाञ्चकार व. दापयते स. दापयेत प दापयताम् ह्य अदापयत अ. अदीदपत प. दापयाञ्चक्रे For Private & Personal Use Only 1 ७ दाम् (दा) दाने। परस्मैपद दापयन्ति दापयेयुः दापयन्तु अदापयन् अदापयताम् अदीदपताम् अदीदपन् दापयाञ्चक्रतुः दापयाञ्चक्रुः दाप्यास्ताम् दाप्यासुः दापयितारौ दापयितारः दापयिष्यतः दापयिष्यन्ति अदापयिष्यताम् अदापयिष्यन् आत्मनेपद दापयेते दापयतः दापयेताम् दापयन्ते दापयेयाताम् दापयेरन् दापयेताम् दापयन्ताम् अदापयेताम् अदापयन्त अदीदपेताम् अदीदपन्त दापयाञ्चक्राते दापयाञ्चक्रिरे 5 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy