SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 6 आ. दापयिषीष्ट श्र. दापयिता भ. दापयिष्यते क्रि. अदापयिष्यत व. जापयति जापयसि जापयामि स. जापयेत् जापयेः जापयेयम् प. ह्य. अजापयत् अजापयः अजापयम् अ. अजीजपत् अजीजपः अजीजपम् प. जापयाञ्चकार जापयतु/जापयतात् जापयताम् जापय/जापयतात् जापयतम् जापयानि जापयाव आ. जाप्यात् जाप्या: दापयिषीयास्ताम् दापयिषीरन् दापयितारः दापयिष्यन्ते अदापयिष्येताम् अदापयिष्यन्त दापयितारौ दापयिष्ये जाप्यासम् || इदन्ताश्चत्वारः । ८ जिं (जि) अभिभवे । परस्मैपद श्र. जापयिता जापयतः जापयथः जापयावः जापयेताम् जापयेतम् जापयेव Jain Education International जापयाञ्चकर्थ जापयाञ्चक्रथुः जापयाञ्चकार/चकर जापयाञ्चकृव जापयाञ्चकृम जापयाम्बभूव / जापयामास जापयन्ति जापयथ जापयामः जापयेयुः जापयेत जापयेम जापयन्तु जापयत जापयाम अजापयताम् अजापयन् अजापयतम् अजापयत अजापयाव अजापयाम अजीजपताम् अजीजन् अजीजपतम् अजीजपत अजीजपाव अजीजपाम जापयाञ्चक्रतुः जापयाञ्चक्रुः जापयाञ्चक्र जाप्यासुः जाप्यास्ताम् जाप्यास्तम् जाप्यास्त जाप्यास्व जाप्यास्म जापयितारौ जापयितारः जापयितासि जापयितास्थः जापयितास्थ जापयितास्मि जापयितास्वः जापयितास्मः भ. जापयिष्यति जापयिष्यतः जापयिष्यन्ति जापयिष्यसि जापयिष्यामि क्रि. अजापयिष्यत् अजापयिष्यः अजापयिष्यम् व. जापयते जापयसे जापये स. जापयेत जापयेथाः जापयेय प. जापयताम् जापयस्व जापयै ह्य. अजापयत अजापयथाः अजापये अ. अजीजपत अजीजपथाः अजीजपे प. जापयाञ्चक्रे पयाञ्चकृषे जापयाञ्चक्रे आ. जापयिषीष्ट जापयिषीष्ठाः जापयिषीय जापयाम्बभूव / जापयामास श्व. जापयिता जापयितासे जापति भ. जापयिष्यते जापयिष्यसे जापयिष्ये For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग जापयिष्यथः जापयिष्यथ जापयिष्यावः जापयिष्यामः अजापयिष्यताम् अजापयिष्यन् अजापयिष्यतम् अजापयिष्यत अजापयिष्याव अजापयिष्याम आत्मनेपद जापयेते जायेथे जापयावहे जापयेयाताम् जापयेयाथाम् जापयेवहि जापयेताम् जापयेथाम् जाया है जापयन्ते जापयध्वे जापयामहे प जापयेध्वम् जापयेमहि जापयन्ताम् जापयध्वम् जापयाम है अजापयेताम् अजापयन्त अजापयेथाम् अजापयध्वम् अजापयावहि अजापयामहि अजीजपेताम् अजीजपन्त अजीजपेथाम् अजीजपध्वम् अजीजपावहि अजीजपामहि जापयाञ्चक्राते जापयाञ्चक्रिरे जापयाञ्चक्राथे जापयाञ्चकृढ्वे जापयाञ्चकृवहे जायाञ्चकृमहे जापयिषीयास्ताम् जापयिषीरन् जापयिषीयास्थाम् जापयिषीढ्वम् जापयिषीध्वम् जापयिषीवहि जापयिषीमहि जापयितारौ जापयितार: जापयितासाथे जापयिताध्वे जापयितास्वहे जापयितास्महे जापयिष्येते जापयिष्यन्ते जापयिष्येथे जापयिष्यध्वे जापयिष्यावहे जापयिष्यामहे www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy