SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) क्रि. अजापयिष्यत अजापयिष्येताम् अजापयिष्यन्त अजापयिष्यथाः अजापयिष्येथाम् अजापयिष्यध्वम् अजापयिष्ये अजापयिष्यावहि अजापयिष्यामहि ९ जिं (ज्रि) अभिभवे। परस्मैपद व. ज्राययति जाययतः ज्राययन्ति स. जाययेत् ज्राययेताम् ज्राययेयु: प. ज्राययतु/ज्राययतात् जाययताम् जाययन्तु ह्य. अज्राययत् अज्राययताम् अज्राययन् अ. अजिज्रयत् अजिज्रयताम् अजिज्रयन् प. ज्राययाञ्चकार ज्राययाञ्चक्रतुः ज्राययाञ्चक्रुः आ. ज्राय्यात् ज्राय्यास्ताम् ज्राय्यासुः श्व. ज्राययिता जाययितारौ ज्राययितार: भ. डाययिष्यति ज्राययिष्यतः डाययिष्यन्ति क्रि. अज्राययिष्यत् अज्राययिष्यताम् अज्राययिष्यन् आत्मनेपद व. ज्राययते ज्राययेते ज्राययन्ते स. ब्राययेत ज्राययेयाताम् जाययेरन् प. ज्राययताम् ज्राययेताम् जाययन्ताम् ह्य. अज्राययत अज्राययेताम् अज्राययन्त अ. अजिज्रयत अजिज्रयेताम् अजिज्रयन्त प. ज्राययाञ्चके ज्राययाञ्चक्राते जाययाञ्चक्रिरे आ. ज्राययिषीष्ट जाययिषीयास्ताम् ज्राययिषीरन् श्र. डाययिता ज्राययितारौ डाययितार: भ. डाययिष्यते ज्राययिष्येते ज्राययिष्यन्ते क्रि. अज्राययिष्यत अज्राययिष्येताम् अज्राययिष्यन्त १० क्षिं (क्षि) क्षये। प. क्षाययाञ्चकार क्षाययाञ्चक्रतुः क्षाययाञ्चक्रुः आ. क्षाय्यात् क्षाय्यास्ताम् क्षाय्यासुः श्व. क्षाययिता क्षाययितारौ क्षाययितारः भ. क्षाययिष्यति क्षाययिष्यतः क्षाययिष्यन्ति क्रि. अक्षाययिष्यत् अक्षाययिष्यताम् अक्षाययिष्यन् आत्मनेपद व. क्षाययते क्षाययेते क्षाययन्ते स. क्षाययेत क्षाययेयाताम् क्षाययेरन् प. क्षाययताम् क्षाययेताम् क्षाययन्ताम् ह्य. अक्षाययत अक्षाययेताम् अक्षाययन्त अ. अचिक्षयत अचिक्षयेताम् अचिक्षयन्त प. क्षाययाञ्चक्रे क्षाययाञ्चक्राते क्षाययाञ्चक्रिरे आ. क्षाययिषीष्ट क्षाययिषीयास्ताम् क्षाययिषीरन् श्व. क्षाययिता क्षाययितारौ क्षाययितार: भ. क्षाययिष्यते क्षाययिष्येते क्षाययिष्यन्ते क्रि. अक्षाययिष्यत अक्षाययिष्येताम् अक्षाययिष्यन्त ११ इं (इ) गतौ। परस्मैपद व. आययति आययतः आययन्ति स. आययेत् आययेताम् आययेयुः प. आययतु/आययतात् आययताम् आययन्तु ह्य. आययत् आययताम् आययन् अ. आयियत् आयियताम् आयियन् प. आययाञ्चकार आययाञ्चक्रतुः आययाञ्चक्रुः आ. आय्यात् आय्यास्ताम् आय्यासुः श्व. आययिता आययितारौ आययितार: भ. आययिष्यति आययिष्यतः आययिष्यन्ति क्रि. आययिष्यत् आययिष्यताम् आययिष्यन् आत्मनेपद व. आययते आययेते आययन्ते स. आययेत आययेयाताम् आययेरन् प. आययताम् आययेताम् आययन्ताम् ह्य. आययत आययेताम् आययन्त परस्मैपद व. क्षाययति क्षाययत: स. क्षाययेत् क्षाययेताम प. क्षाययतु/क्षाययतात् क्षाययताम् ह्य. अक्षाययत् अक्षाययताम् अ. अचिक्षयत् अचिक्षयताम् क्षाययन्ति क्षाययेयुः क्षाययन्तु अक्षाययन् अचिक्षयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy