SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ धातुरलाकर द्वितीय भाग अ. आयियत प. आययाञ्चके आ. आययिषीष्ट श्व. आययिता भ. आययिष्यते क्रि. आययिष्यत आयियेताम् आयियन्त । आययाञ्चक्राते आययाञ्चक्रिरे आययिषीयास्ताम् आययिषीरन् आययितारौ आययितार: आययिष्येते आययिष्यन्ते आययिष्येताम् आययिष्यन्त ॥ षडुदन्ताः ॥ १२ दुं (दु) गतौ। | प. द्रावयतु/द्रावयतात् द्रावयताम् द्रावयन्तु ह्य. अद्रावयत् अद्रावयताम् अद्रावयन् अ. अदिद्रवत् अदिद्रवताम् अदिद्रवन् प. द्रावयाञ्चकार द्रावयाञ्चक्रतुः द्रावयाञ्चक्रुः आ. द्राव्यात् द्राव्यास्ताम् द्राव्यासुः श्व. द्रावयिता द्रावयितारौ द्रावयितार: भ. द्रावयिष्यति द्रावयिष्यतः द्रावयिष्यन्ति क्रि, अद्रावयिष्यत् अद्रावयिष्यताम् अद्रावयिष्यन् आत्मनेपद व. द्रावयते द्रावयेते द्रावयन्ते स. द्रावयेत द्रावयेयाताम् द्रावयेरन् प. द्रावयताम् द्रावयेताम् द्रावयन्ताम् ह्य. अद्रावयत अद्रावयेताम् अद्रावयन्त अ. अदिद्रवत अदिद्रवेताम अदिद्रवन्त प. द्रावयाञ्चक्रे द्रावयाञ्चक्राते द्रावयाञ्चक्रिरे आ. द्रावयिषीष्ट द्रावयिषीयास्ताम् द्रावयिषीरन् श्व. द्रावयिता द्रावयितारौ द्रावयितारः भ. द्रावयिष्यते द्रावयिष्येते द्रावयिष्यन्ते क्रि. अद्रावयिष्यत अद्रावयिष्येताम् अद्रावयिष्यन्त १४ शुं (शु) गतौ। परस्मैपद परस्मैपद व. दावयति दावयतः दावयन्ति स. दावयेत् दावयेताम् दावयेयु: प. दावयतु/दावयतात् दावयताम् दावयन्तु अदावयत् अदावयताम् अदावयन् अ. अदूदवत् अदूदवताम् अदूदवन् प. दावयाञ्चकार दावयाञ्चक्रतुः दावयाञ्चक्रुः आ. दाव्यात् दाव्यास्ताम् दाव्यासुः श्व. दावयिता दावयितारौ दावयितारः भ. दावयिष्यति दावयिष्यतः दावयिष्यन्ति क्रि. अदावयिष्यत् अदावयिष्यताम् अदावयिष्यन् आत्मनेपद व. दावयते दावयेते दावयन्ते स. दावयेत दावयेयाताम् दावयेरन् दावयताम् दावयेताम् दावयन्ताम् ह्य. अदावयत अदावयेताम् अदावयन्त अ. अदूदवत अदूदवेताम् अदूदवन्त प. दावयाञ्चक्रे दावयाञ्चक्राते दावयाञ्चक्रिरे आ. दावयिषीष्ट दावयिषीयास्ताम् दावयिषीरन् श्व. दावयिता दावयितारौ दावयितार: भ. दावयिष्यते दावयिष्येते दावयिष्यन्ते क्रि. अदावयिष्यत अदावयिष्येताम् अदावयिष्यन्त १३ हूँ (दु) गतौ। व. द्रावयति द्रावयतः द्रावयन्ति स. द्रावयेत् द्रावयेताम् द्रावयेयुः व. शावयति शावयतः शावयन्ति स. शावयेत् शावयेताम् शावयेयुः प. शावयतु/शावयतात् शावयताम् शावयन्तु ह्य. अशावयत् अशावयताम् 'अशावयन् अ. अशूशवत् अशूशवताम् अशूशवन् प. शावयाञ्चकार शावयाञ्चक्रतुः शावयाञ्चक्रुः आ. शाव्यात् शाव्यास्ताम् शाव्यासुः श्व. शावयिता शावयितारौ शावयितारः भ. शावयिष्यति शावयिष्यत: शावयिष्यन्ति क्रि. अशावयिष्यत् अशावयिष्यताम् अशावयिष्यन् आत्मनेपद | व. शावयते शावयेते शावयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy