SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) ॥ अथ णिगन्तप्रक्रिया। १ भू सत्तायाम्। परस्मैपद व. भावयति भावयत: भावयन्ति भावयसि भावयथः भावयथ भावयामि भावयाव: भावयाम: स. भावयेत् भावयेताम् भावयेयुः भावयः भावयेतम् भावयेत भावयेयम् भावयेव भावयेम प. भावयतु/भावयतात् भावयताम् भावयन्तु भावय/भावयतात् भावयतम् भावयत भावयानि भावयाव भावयाम ह्य. अभावयत् अभावयताम् अभावयन् अभावयः अभावयतम् अभावयत अभावयम् अभावयाव अभावयाम अ. अबीभवत् अबीभवताम् अबीभवन् अबीभवः अबीभवतम् अबीभवत अबीभवम् अबीभवाव अबीभवाम भावयाञ्चकार भवयाञ्चक्रतुः भावयाञ्चक्रुः भावयाञ्चकर्थ भावयाञ्चक्रथुः भावयाञ्चक्र भावयाञ्चकार/चकर भावयाञ्चकव भावयाञ्चकम भावयाम्बभूव/भावयामास आ. भाव्यात् भाव्यास्ताम् भाव्यासुः भाव्या: भाव्यास्तम् भाव्यास्त भाव्यासम् भाव्यास्व भाव्यास्म श्व. भावयिता भावयितारौ भावयितार: भावयितासि भावयितास्थः भावयितास्थ भावयितास्मि भावयितास्वः भावयितास्मः भ. भावयिष्यति भावयिष्यतः भावयिष्यन्ति भावयिष्यसि भावयिष्यथः भावयिष्यथ भावयिष्यामि भावयिष्याव: भावयिष्यामः क्रि. अभावयिष्यत् अभावयिष्यताम् अभावयिष्यन् अभावयिष्यः अभावयिष्यतम् अभावयिष्यत अभावयिष्यम् अभावयिष्याव अभावयिष्याम आत्मनेपद व. भावयते भावयेते भावयन्ते भावयसे भावयेथे भावयध्वे भावये भावयावहे भावयामहे स. भावयेत भावयेयाताम् भावयेरन् भावयेथाः भावयेयाथाम् भावयेध्वम् भावयेय भावयेवहि भावयेमहि भावयताम् भावयेताम् भावयन्ताम् भावयस्व भावयेथाम् भावयध्वम् भावयै भावयावहै भावयामहै ह्य. अभावयत अभावयेताम अभावयन्त अभावयथाः अभावयेथाम् अभावयध्वम् अभावये अभावयावहि अभावयामहि अ. अबीभवत अबीभवेताम् अबीभवन्त अबीभवथाः अबीभवेथाम् अबीभवध्वम् अबीभवे अबीभवावहि अबीभवामहि भावयाञ्चके भावयाञ्चक्राते भावयाञ्चक्रिरे भावयाञ्चकृषे भावयाञ्चक्राथे भावयाञ्चकृट्वे भावयाञ्चके भावयाञ्चकवहे भावयाञ्चकमहे भावयाम्बभूव/भावयामास आ. भावयिषीष्ट भावयिषीयास्ताम् भावयिषीरन् भावयिषीष्ठाः भावयिषीयास्थाम् भावयिषीढ्वम् भावयिषीध्वम् भावयिषीय भावयिषीवहि भावयिषीमहि श्व. भावयिता भावयितारौ भावयितार: भावयितासे भावयितासाथे भावयिताध्वे भावयिताहे भावयितास्वहे भावयितास्महे भ. भावयिष्यते भावयिष्येते भावयिष्यन्ते भावयिष्यसे भावयिष्येथे भावयिष्यध्वे भावयिष्ये भावयिष्यावहे भावयिष्यामहे क्रि. अभावयिष्यत अभावयिष्येताम् अभावयिष्यन्त अभावयिष्यथाः अभावयिष्येथाम् अभवायिष्यध्वम् अभावयिष्ये अभावयिष्यावहि अभावयिष्यामहि भालर किथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy