SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 243 भ. चाहयिष्यते चाहयिष्येते चाहयिष्यन्ते क्रि. अचाहयिष्यत अचाहयिष्येताम अचाहयिष्यन्त ५५४ रह (रह्) त्यागे। दाहयन्ताम् क्रि. अदाहयिष्यत् अदाहयिष्यताम् अदाहयिष्यन् आत्मनेपद दाहयते दाहयेते दाहयन्ते दाहयेत दाहयेयाताम् दाहयेरन् दाहयताम् दाहयेताम् अदाहयत अदाहयेताम् अदाहयन्त अदीदहत अदीदहेताम् अदीदहन्त दाहयाञ्चके दाहयाञ्चक्राते दाहयाश्चक्रिरे आ. दाहयिषीष्ट दाहयिषीयास्ताम् दाहयिषीरन् दाहयिता दाहयितारौ दाहयितारः दाहयिष्यते दाहयिष्येते दाहयिष्यन्ते क्रि. अदाहयिष्यत अदाहयिष्येताम् अदाहयिष्यन्त ५५३ चह (चह्) कल्कने। परस्मैपद 'व. चाहयति चाहयत: चाहयन्ति चाहयेत् चाहयेताम् चाहयेयुः प. चाहयतु/चाहयतात् चाहयताम् अचाहयत् अचाहयताम् अचाहयन् अ. अचीचहत् अचीचहताम् अचीचहन् चाहयाञ्चकार चाहयाञ्चक्रतुः चाहयाञ्चक्रुः चाह्यात् चाह्यास्ताम् चाह्यासुः श्व. चाहयिता चाहयितारौ चाहयितारः भ. चाहयिष्यति चाहयिष्यतः चाहयिष्यन्ति क्रि. अचाहयिष्यत् अचाहयिष्यताम् अचाहयिष्यन् आत्मनेपद चाहयते चाहयेते चाहयन्ते चाहयेत चाहयेयाताम् चाहयेरन् चाहयताम् चाहयेताम् चाहयन्ताम् अचाहयत अचाहयेताम् अचाहयन्त अचीचहत अचीचहेताम् अचीचहन्त चाहयाञ्चके चाहयाञ्चक्राते चाहयाञ्चक्रिरे आ. चाहयिषीष्ट चाहयिषीयास्ताम् चाहयिषीरन् श्व. चाहयिता चाहयितारौ चाहयितार: चाहयन्तु परस्मैपद व. राहयति राहयत: राहयन्ति स. राहयेत् राहयेताम् राहयेयुः प. राहयतु/राहयतात् राहयताम् राहयन्तु ह्य. अराहयत् अराहयताम् अराहयन् अ. अरीरहत् अरीरहताम् अरीरहन् प. राहयाञ्चकार राहयाञ्चक्रतुः राहयाञ्चक्रुः आ. राह्यात् राह्यास्ताम् राह्यासुः श्व. राहयिता राहयितारौ राहयितारः भ. राहयिष्यति राहयिष्यतः राहयिष्यन्ति क्रि. अराहयिष्यत् अराहयिष्यताम् अराहयिष्यन् आत्मनेपद राहयते राहयेते राहयन्ते राहयेत राहयेयाताम् राहयेरन् राहयताम् राहयेताम् राहयन्ताम् अराहयत अराहयेताम् अराहयन्त अरीरहत अरीरहेताम् अरीरहन्त राहयाञ्चके राहयाञ्चक्राते राहयाञ्चक्रिरे राहयिषीष्ट राहयिषीयास्ताम् राहयिषीरन् राहयिता राहयितारौ राहयितारः राहयिष्यते राहयिष्येते राहयिष्यन्ते क्रि. अराहयिष्यत अराहयिष्येताम् अराहयिष्यन्त ५५५ रहु (रंह्) गतौ। परस्मैपद व. रंहयति रंहयतः रंहयन्ति स. रंहयेत् रंहयेताम् रंहयेयुः प. रहयतु/रंहयतात् रहयताम् रंहयन्तु ह्य. अरंहयत् अरहयताम् अरंहयन् अ. अररंहत् अररहताम् अररहन् प. रंहयाञ्चकार रंहयाञ्चक्रतुः राहा रंहयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy