SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 244 आ. रंह्यात् श्व. रंहयिता भ. रंहयिष्यति क्रि. अरंहयिष्यत् व. स. प. ह्य. व. रहयते स. रहयेत प. रहयताम् ह्य. अरंहयत अ. अररंहत प. रंहयाञ्चक्रे आ. रंहयिषीष्ट श्व. रंहयिता भ. रंहयिष्यते क्रि. अरंहयिष्यत अरंहयिष्येताम् व. अ. प. आ. दह्यत् श्व. स. दर्हयति दर्हयेत् प. ह्य. अ. प. भ. दर्हयिष्यति क्रि. अदर्हयिष्यत् अदर्शयत् अदीदृहत् दर्हयाञ्चकार दर्हयिता दर्हयते दर्हयेत रंह्यास्ताम् हयितारौ रंहयिष्यतः दर्हयत: दर्हयेताम् दर्हतु/दर्हयतात् दयताम् दर्हाम् अदर्हयत अदीदृहत दर्हयाञ्चक्रे Jain Education International अरंहयिष्यताम् अहयिष्यन् आत्मनेपद रंहयेते रंहयेयाताम् हाम् अरंहयेताम् रहयन्ते रंहयेरन् रहयन्ताम् अरहयन्त अररंहेताम् अररंहन्त हयाञ्चक्राते रहयाञ्चक्रिरे रंहयिषीयास्ताम् रंहयिषीरन् रंहयितारः हयिष्यन्ते अरंहयिष्यन्त ५५६ दृह (गृह) वृद्धौ । रंहयितारौ रंहयिष्येते परस्मैपद ह्यासुः रंहयितार: रंहयिष्यन्ति अदयताम् अदीदृहाम् दर्हयाञ्चक्रतुः दर्ह्यास्ताम् दर्हयितारौ दर्हयिष्यतः दर्शयन्ति दर्हयेयुः दर्हयन्तु अदर्हयन् अदीदृहन् दर्हयाञ्चक्रुः दर्ह्यासुः दर्हयितार: दर्हयिष्यन्ति अदर्हयिष्यताम् अदर्हयिष्यन् आत्मनेपद दर्हयेते अदीदृतम् दर्हयाञ्चक्राते दर्हयन्ते दाताम् दर्हयेरन् दर्हयेताम् दर्हयन्ताम् अदर्हयेताम् अर्हयन्त अदीदृहन्त दर्हयाञ्चक्रिरे आ. दर्हयिषीष्ट व. दर्हयिता भ. दर्हयिष्यते क्रि. व. दृहयति स. दृंहयेत् मं प. दर्हयिषीयास्ताम् दर्हयिषीरन् दर्हयितारौ दर्हयितारः दर्हयिष्येते दर्हयिष्यन्ते अदर्हयिष्यत अदर्हयिष्येताम् अदर्हयिष्यन्त ५५७ दृहु (दंह) वृद्धौ । ह्य. अह अ. प. आ. ह्यात् श्व. हयिता भ. गृहयिष्यति क्रि. अबृंहयिष्यत् प. व. दृहयते स. दृहयेत प. बृंहयताम् ह्य. अहयत अ. ह दृहयतः बृंहयेताम् बृंहयतु/बृंहयतात् दृंहयताम् अबृंहयताम् अदहताम् दृहयाञ्चक्रतुः दृह्यास्ताम् हयितारौ हयिष्यतः अहयिष्यताम् आत्मनेपद अददृहत् बृंहयाञ्चकार अदह बृंहयाञ्चक्रे आ. दृषीष्ट श्व. हयिता भ. हयिष्यते क्रि. अहयिष्यत व. वर्हयति स. वर्हयेत् प. परस्मैपद परस्मैपद वर्हयतः वर्हयेताम् वर्हतु/वयतात् वर्हयताम् अर्हता ह्यवत् धातुरत्नाकर द्वितीय भाग For Private & Personal Use Only बृंहयेते बृंहयेयाताम् बृंहयेताम् अबृंहयेताम् अददृताम् बृंहयाञ्चक्राते हयाञ्चक्रिरे बृंहयिषीयास्ताम् दृहयिषीरन् हयितारौ हयितार: हयिष्येते हयिष्यन्ते अहयिष्येताम् अहयिष्यन्त ५५८ वृह (वृह्) वृद्धौ । दृहयन्ति दृहयेयुः दृहयन्तु अदृहयन् अदर्दृहन् दृहयाञ्चक्रुः दृह्यासुः हयितार: हयिष्यन्ति अगृ॑हयिष्यन् दृहयन्ते दृहयेरन् दृहयन्ताम् अहन्त अदहन्त वर्हयन्ति वर्हयेयुः वर्हन्तु अवर्हयन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy