SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) ४२२ कील (कील) बन्धे । परस्मैपद व. कीलयति कीलयत: स. कीलयेत् कम् प. कीलयतु / कीलयतात् कीलयताम् ह्य. अकीलयत् अकीलयताम् अ. अचीकिलत् अचीकिलताम् प. कीलयाञ्चकार आ. कील्यात् श्व. कीलयिता भ. कीलयिष्यति क्रि. अकीलयिष्यत् व. कीलयते स. कीलयेत प. कीलयताम् ह्य. अकीलयत अ. अचीकिलत प. कीलयाञ्चक्रे आ. कीलयिषीष्ट श्व. कीलयिता भ. कीलयिष्यते क्रि. अकीलयिष्यत कीलयन्ति कीलयेयुः कीलयन्तु अकीलयन् अचीकिलन् कीलयाञ्चक्रुः कील्यासुः कीलयितारः कीलयिष्यन्ति अकीलयिष्यताम् अकीलयिष्यन् परस्मैपद कीलयाञ्चक्रतुः कील्यास्ताम् कीलयितारौ कीलयिष्यतः Jain Education International कीलयन्ते कीलयेयाताम् कीलयेरन् कीलयेताम् कीलयन्ताम् कम् अकीलयन्त अचीकिलेताम् अचीकिलन्त कीलयाञ्चक्राते कीलयाञ्चक्रिरे कीलयिषीयास्ताम् कीलयिषीरन् कीलयितारः कीलयिष्यन्ते अकीलयिष्येताम् अकीलयिष्यन्त कीलयेते कीलयितारौ कीलयिष्येते ४२३ कूल (कूल्) आवरणे । परस्मैपद व. कूलयति सं. कूलयेत् प. कूलयतु / कूलयतात् कूलयताम् ह्य. अकूलयत् अकूलयताम् अ. अचूकुलत् अचूकुलताम् प. कूलयाञ्चकार कूलयाञ्चक्रतुः आ. कूल्यात् कूल्यास्ताम् कूलयतः कूलताम् कूलयन्ति कूलयेयुः कूलयन्तु अकूलयन् अचूकुलन् कूलयाञ्चक्रुः कूल्यासुः श्व. कूलयिता भ. कूलयिष्यति क्रि. अकूलयिष्यत् व. कूलयते स. कूलयेत प. कूलयताम् ह्य. अकूलयत अ. अचूकुलत प. कूलयाञ्चक्रे आ. कूलयिषीष्ट श्व कूलयिता भ. कूलयिष्यते क्रि. अकूलयिष्यत ४२४ व. शूलयति स. शूल प. व. शूलयते स. शूलयेत प. शूलयताम् ह्य. अशूलयत अ. अशूशुलत परस्मैपद शूलयतः शूलताम् शूलयतु / शूलयतात् शूलयताम् ह्य. अशूलयत् अशूलयताम् अ. अशूशुलत् अशूशुलताम् प. शूलयाञ्चकार शूलयाञ्चक्रतुः आ. शूल्यात् शूल्यास्ताम् श्व. शूलयिता शूलयिता भ. शूलयिष्यति शूलयिष्यतः क्रि. अशूलयिष्यत् For Private & Personal Use Only कूलयितारौ कूलयितार: कूलयिष्यतः कूलयिष्यन्ति अकूलयिष्यताम् अकूलयिष्यन् आत्मनेपद कूलयेते कूलयेयाताम् कूलयन्ते कूलयेरन् कूलयन्ताम् कूलताम् अकूलयन्त अकूलयेताम् अचूकुलेताम् अचूकुलन्त कूलयाञ्चक्राते कूलयाञ्चक्रिरे कूलयिषीयास्ताम् कूलयिषीरन् कूलयितारौ कूलयितार: कूलयिष्येते कूलयिष्यन्ते अकूलयिष्येताम् अकूलयिष्यन्त शूल (शूल्) रुजायाम् । 191 शूलाम् शूलाम् शूलयन्ति शूलयेयुः शूलयन्तु अशूलयन् अशूशुलन् शूलयाञ्चक्रुः शूल्यासुः शूलयितार: शूलयिष्यन्ति अशूलयिष्यताम् अशूलयिष्यन् आत्मनेपद शूलयेते शूलयन्ते शूलयेरन् शूलयन्ताम् शूलाम् अशूलयन्त अशूशुताम् अशूशुलन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy