SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 190 धातुरत्नाकर द्वितीय भाग he ह्य, अपीलयत् अपीलयताम् अपीलयन् अ. अपीपिलत् अपीपिलताम् अपीपिलन् प. पीलयाञ्चकार पीलयाञ्चक्रतुः पीलयाञ्चक्रुः आ. पील्यात् पील्यास्ताम् पील्यासुः व. पीलयिता पीलयितारौ पीलयितार: भ. पीलयिष्यति पीलयिष्यतः पीलयिष्यन्ति क्रि. अपीलयिष्यत् अपीलयिष्यताम् अपीलयिष्यन् आत्मनेपद व. पीलयते पीलयेते पीलयन्ते स. पीलयेत पीलयेयाताम् पीलयेरन् प. पोलयताम् पीलयेताम् पीलयन्ताम् ह्य. अपीलयत अपीलयेताम् अपीलयन्त अ. अपीपिलत अपीपिलेताम् अपीपिलन्त प. पीलयाञ्चके पीलयाञ्चक्राते पीलयाञ्चक्रिरे आ. पीलयिषीष्ट पीलयिषीयास्ताम पीलयिषीरन् श्व. पीलयिता पीलयितारौ पीलयितार: भ. पीलयिष्यते पीलयिष्येते पीलयिष्यन्ते क्रि. अपीलयिष्यत अपीलयिष्येताम् अपीलयिष्यन्त __४२० णील (नील) वर्णे। परस्मैपद व. नीलयति नीलयतः नीलयन्ति स. नीलयेत् नीलयेताम् नीलयेयुः प. नीलयतु/नीलयतात् नीलयताम् नीलयन्तु ह्य. अनीलयत् अनीलयताम् अनीलयन् अ. अनीनिलत् अनीनिलताम् अनीनिलन् प. नीलयाञ्चकार नीलयाञ्चक्रतुः नीलयाञ्चक्रुः आ. नील्यात् नील्यास्ताम् नील्यासुः श्र. नीलयिता नीलयितारौ नीलयितारः भ. नीलयिष्यति नीलयिष्यतः नीलयिष्यन्ति क्रि. अनीलयिष्यत् अनीलयिष्यताम् अनीलयिष्यन् आत्मनेपद व. नीलयते नीलयेते नीलयन्ते स. नीलयेत नीलयेयाताम् नीलयेरन् प. नीलयताम् नीलयेताम् नीलयन्ताम् ह्य. अनीलयत अनीलयेताम् अनीलयन्त अ. अनीनिलत अनीनिलेताम् अनीनिलन्त प. नीलयाञ्चक्रे नीलयाञ्चक्राते नीलयाञ्चक्रिरे आ. नीलयिषीष्ट नीलयिषीयास्ताम् नीलयिषीरन् श्व. नीलयिता नीलयितारौ नीलयितार: क्रि. अनीलयिष्यत अनीलयिष्येताम् अनीलयिष्यन्त भ. नीलयिष्यते नीलयिष्येते नीलयिष्यन्ते ४२१ शील (शील्) समाधौ। परस्मैपद व. शीलयति शीलयतः शीलयन्ति स. शीलयेत् शीलयेताम् शीलयेयुः प. शीलयतु/शीलयतात् शीलयताम् शीलयन्तु ह्य. अशीलयत् अशीलयताम् अशीलयन् अ. अशीशिलत् अशीशिलताम् अशशिलन् प. शीलयाञ्चकार शीलयाञ्चक्रतुः शीलयाञ्चक्रुः आ. शील्यात् शील्यास्ताम् शील्यासुः श्व. शीलयिता शीलयितारौ शीलयितारः भ. शीलयिष्यति शीलयिष्यतः शीलयिष्यन्ति क्रि. अशीलयिष्यत् अशीलयिष्यताम् अशीलयिष्यन् आत्मनेपद व. शीलयते शीलयेते शीलयन्ते स. शीलयेत शीलयेयाताम् शीलयेरन् प. शीलयताम् शीलयेताम् शीलयन्ताम् ह्य. अशीलयत अशीलयेताम् अशीलयन्त अ. अशीशिलत अशीशिलेताम् अशीशिलन्त प. शीलयाञ्चके शीलयाञ्चक्राते शीलयाञ्चक्रिरे आ. शीलयिषीष्ट शीलयिषीयास्ताम् शीलयिषीरन् श्व. शीलयिता शीलयितारौ शीलयितारः भ. शीलयिष्यते शीलयिष्येते शीलयिष्यन्ते क्रि. अशीलयिष्यत अशीलयिष्येताम् अशीलयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy