SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 189 श्व. श्मीलयिता श्मीलयितारौ श्मीलयितारः आ. स्मीलयिषीष्ट स्मीलयिषीयास्ताम् स्मीलयिषीरन् भ. श्मीलयिष्यति श्मीलयिष्यतः श्मीलयिष्यन्ति | श्व. स्मीलयिता स्मीलयितारौ स्मीलयितार: क्रि. अश्मीलयिष्यत् अश्मीलयिष्यताम् अश्मीलयिष्यन् स्मीलयिष्येते स्मीलयिष्यन्ते आत्मनेपद क्रि. अस्मीलयिष्यत अस्मीलयिष्येताम् अस्मीलयिष्यन्त व. श्मीलयते श्मीलयेते श्मीलयन्ते ४१८ क्ष्मील (क्ष्मील्) निमेषणे। स. श्मीलयेत श्मीलयेयाताम् श्मीलयेरन् परस्मैपद प. श्मीलयताम् श्मीलयेताम् श्मीलयन्ताम् व. क्ष्मीलयति मीलयतः क्ष्मीलयन्ति ह्य. अश्मीलयत अश्मीलयेताम् अश्मीलयन्त स. क्ष्मीलयेत् क्ष्मीलयेताम् क्ष्मीलयेयुः अ. अशिश्मिलत अशिश्मिलेताम् अशिश्मिलन्त प. क्ष्मीलयतु/क्ष्मीलयतात् क्ष्मीलयताम् क्ष्मीलयन्तु प. श्मीलयाञ्चके श्मीलयाञ्चक्राते श्मीलयाञ्चक्रिरे ह्य. अक्ष्मीलयत् आ. श्मीलयिषीष्ट अक्ष्मीलयताम् अक्ष्मीलयन् श्मीलयिषीयास्ताम् श्मीलयिषीरन् अ. अचिश्मिलत् अचिक्ष्मिलताम् अचिक्ष्मिलन् श्व. श्मीलयिता श्मीलयितारौ श्मीलयितार: भ. श्मीलयिष्यते श्मीलयिष्येते श्मीलयिष्यन्ते प. क्ष्मीलयाञ्चकार क्ष्मीलयाञ्चक्रतुः क्ष्मीलयाञ्चक्रुः आ. क्ष्मील्यात् क्ष्मील्यास्ताम् क्ष्मील्यासुः क्रि. अश्मीलयिष्यत अश्मीलयिष्येताम् अश्मीलयिष्यन्त श्व. क्ष्मीलयिता क्ष्मीलयितारौ मीलयितारः ४१७ स्मील (स्मील) निमेषणे। भ. क्ष्मीलयिष्यति क्ष्मीलयिष्यतः क्ष्मीलयिष्यन्ति परस्मैपद क्रि. अक्ष्मीलयिष्यत् अक्ष्मीलयिष्यताम् अक्ष्मीलयिष्यन् व. स्मीलयति स्मीलयतः स्मीलयन्ति आत्मनेपद स. स्मीलयेत् स्मीलयेताम् स्मीलयेयुः व. क्ष्मीलयते क्ष्मीलयेते क्ष्मीलयन्ते प. स्मीलयत/स्मीलयतात् स्मीलयताम् स्मीलयन्तु स. क्ष्मीलयेत क्ष्मीलयेयाताम् क्ष्मीलयेरन् ह्य. अस्मीलयत् अस्मीलयताम् अस्मीलयन् प. क्ष्मीलयताम् क्ष्मीलयेताम् क्ष्मीलयन्ताम् अ. असिस्मिलत् असिस्मिलताम् असिस्मिलन् ह्य. अक्ष्मीलयत अक्ष्मीलयेताम् अक्ष्मीलयन्त प. स्मीलयाञ्चकार स्मीलयाञ्चक्रतुः स्मीलयाञ्चक्रुः अ. अचिक्ष्मिलत अचिक्ष्मिलेताम् अचिक्ष्मिलन्त आ. स्मील्यात् स्मील्यास्ताम् स्मील्यासुः प. क्ष्मीलयाञ्चक्रे क्ष्मीलयाञ्चक्राते क्ष्मीलयाञ्चक्रिरे श्व. स्मीलयिता स्मीलयितारौ स्मीलयितारः आ. क्ष्मीलयिषीष्ट क्ष्मीलयिषीयास्ताम् क्ष्मीलयिषीरन् भ. स्मीलयिष्यति स्मीलयिष्यतः स्मीलयिष्यन्ति | श्व. क्ष्मीलयिता क्ष्मीलयितारौ क्ष्मीलयितार: क्रि. अस्मीलयिष्यत् अस्मीलयिष्यताम् अस्मीलयिष्यन् | भ. क्ष्मीलयिष्यते क्ष्मीलयिष्येते मौलयिष्यन्ते । आत्मनेपद क्रि. अक्ष्मीलयिष्यत अक्ष्मीलयिष्येताम अक्ष्मीलयिष्यन्त व, स्मीलयते स्मीलयेते स्मीलयन्ते ४१९ पील (पील्) प्रतिष्टम्भे। स. स्मीलयेत स्मीलयेयाताम् स्मीलयेरन् परस्मैपद प. स्मीलयताम् । स्मीलयेताम् स्मीलयन्ताम् व. पीलयति पीलयतः पीलयन्ति ह्य. अस्मीलयत अस्मीलयेताम् अस्मीलयन्त स. पीलयेत् पीलयेताम् पीलयेयुः अ. असिस्मिलत असिस्मिलेताम् ___ असिस्मिलन्त प. पीलयतु/पीलयतात् पीलयताम् प. स्मीलयाञ्चके स्मीलयाञ्चक्राते स्मीलयाञ्चक्रिरे पीलयन्तु www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy