SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 192 धातुरत्नाकर द्वितीय भाग प. शूलयाञ्चक्र शूलयाञ्चक्राते शूलयाञ्चक्रिरे आ. शूलयिषीष्ट शूलयिषीयास्ताम् शूलयिषीरन् श्व. शूलयिता शूलयितारौ शूलयितारः भ. शूलयिष्यते शूलयिष्येते शूलयिष्यन्ते क्रि. अशूलयिष्यत अशूलयिष्येताम् अशूलयिष्यन्त ४२५ तूल (तूल्) निष्कर्षे। परस्मैपद व. तूलयति तूलयतः तूलयन्ति स. तूलयेत् तूलयेताम् तूलयेयुः प. तूलयतु/तूलयतात् तूलयताम् तूलयन्तु हा. अतूलयत् अतूलयताम् अतूलयन् अ. अतूतुलत् अतूतुलताम् अतूतुलन् प. तूलयाञ्चकार तूलयाञ्चक्रतुः तूलयाञ्चक्रुः आ. तूल्यात् तूल्यास्ताम् तूल्यासुः श्व. तूलयिता तूलयितारौ तूलयितारः भ. तूलयिष्यति तूलयिष्यतः तुलयिष्यन्ति क्रि. अतूलयिष्यत् अतूलयिष्यताम् अतूलयिष्यन् आत्मनेपद व. तृलयते स. तूलयेत तूलयेयाताम् तूलयेरन् प. तृलयताम् तूलयेताम् तूलयन्ताम् ह्य. अतूलयत अतूलयेताम् अतूलयन्त अ. अतूतुलत अतूतुलेताम् अतूतुलन्त प. तूलयाञ्चक्रे तूलयाञ्चक्राते तूलयाञ्चक्रिरे आ. तूलयिषीष्ट तूलयिषीयास्ताम् तूलयिषीरन् श्व. तूलयिता तूलयितार: भ. तूलयिष्यते तूलयिष्येते तूलयिष्यन्ते क्रि. अतूलयिष्यत अतूलयिष्येताम् अतूलयिष्यन्त ४२६ पूल (पूल) सङ्घाते। परस्मैपद व. पूलयति पूलयतः पूलयन्ति स. पूलयेत् पूलयेताम् पूलयेयुः प. पूलयतु/पूलयतात् पूलयताम् पूलयन्तु ह्य. अपूलयत् अपूलयताम् अपूलयन् अ. अपूपुलत् अपूपुलताम् अपूपुलन् प. पूलयाञ्चकार पूलयाञ्चक्रतुः पूलयाञ्चक्रुः आ. पूल्यात् पूल्यास्ताम् पूल्यासुः श्व. पूलयिता पूलयितारौ पूलयितारः भ. पूलयिष्यति पूलयिष्यतः पूलयिष्यन्ति क्रि. अपूलयिष्यत् अपूलयिष्यताम् अपूलयिष्यन् आत्मनेपद व. पूलयते पूलयेते पूलयन्ते स. पूलयेत पूलयेयाताम् पूलयेरन् प. पूलयताम् पूलयेताम् पूलयन्ताम् ह्य. अपूलयत अपूलयेताम् अपूलयन्त अ. अपूपुलत अपपुलेताम् अपूपुलन्त प. पूलयाञ्चक्रे पूलयाञ्चक्राते पूलयाञ्चक्रिरे आ. पूलयिषोष्ट पूलयिषीयास्ताम् पूलयिषीरन् श्व. पूलयिता पूलयितारः भ. पूलयिष्यते पूलयिष्येते पूलयिष्यन्ते | क्रि. अपूलयिष्यत अपूलयिष्येताम् अपूलयिष्यन्त ४२७ मूल (मूल्) प्रतिष्ठायाम्। परस्मैपद व. मूलयति मूलयतः मूलयन्ति स. मूलयेत् मूलयेताम् मूलयेयुः प. मूलयतु/मूलयतात् मूलयताम् मूलयन्तु ह्य. अमूलयत् अमूलयताम् अमूलयन् अ. अमूमुलत् अमूमुलताम् अमूमुलन् प. मूलयाञ्चकार मूलयाञ्चक्रतुः मूलयाञ्चक्रुः आ. मूल्यात् मूल्यास्ताम् मूल्यासुः श्व. मूलयिता मूलयितारौ मूलयितारः भ. मूलयिष्यति मूलयिष्यतः मूलयिष्यन्ति क्रि. अमूलयिष्यत् अमूलयिष्यताम् अमूलयिष्यन् आत्मनेपद | व. मूलयते पूलयितारौ तूलयेते तूलयन्ते तूलयितारौ मूलयेते मूलयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy