SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 193 ४३० चुल्ल (चुल्ल्) हावकरणे। चुल्लयेते स. मूलयेत मूलयेयाताम् मूलयेरन् प. मूलयताम् मूलयेताम् मूलयन्ताम् ह्य. अमूलयत अमूलयेताम् अमूलयन्त अ. अमूमुलत अमूमुलेताम् अमूमुलन्त प. मूलयाञ्चक्रे मूलयाञ्चक्राते मूलयाञ्चक्रिरे आ. मूलयिषीष्ट मूलयिषीयास्ताम् मूलयिषीरन् श्र. मूलयिता मूलयितारौ मूलयितारः भ. मूलयिष्यते मूलयिष्येते मूलयिष्यन्ते क्रि. अमूलयिष्यत अमूलयिष्येताम् अमूलयिष्यन्त ४२८. फूल (फल) निष्पत्तौ। त्रिफला (४१४) वत् ४२९ फुल्ल (फुल्ल्) विकसने। परस्मैपद व. फुल्लयति फुल्लयतः फुल्लयन्ति स. फुल्लयेत् फुल्लयेताम् फुल्लयेयुः प. फुल्लयतु/फुल्लयतात् फुल्लयताम् फुल्लयन्तु ह्य. अफुल्लयत् अफुल्लयताम् अफुल्लयन् अ. अपुफुल्लत् अपुफुल्लताम् अपुफुल्लन् प. फुल्लयाञ्चकार फुल्लयाञ्चक्रतुः फुल्लयाञ्चक्रुः आ. फुल्ल्यात् फुल्ल्यास्ताम् फुल्ल्यासुः श्व. फुल्लयिता फुल्लयितारौ फुल्लयितार: भ. फुल्लयिष्यति फुल्लयिष्यतः फुल्लयिष्यन्ति क्रि, अफुल्लयिष्यत् अफुल्लयिष्यताम् अफुल्लयिष्यन् आत्मनेपद व. फुल्लयते फुल्लयेते फुल्लयन्ते स. फुल्लयेत फुल्लयेयाताम् फुल्लयेरन् प. फुल्लयताम् फुल्लयेताम् फुल्लयन्ताम् ह्य. अफुल्लयत अफुल्लयेताम् अफुल्लयन्त अ. अपुफुल्लत अपुफुल्लेताम् अपुफुल्लन्त प. फुल्लयाञ्चक्रे फुल्लयाञ्चक्राते फुल्लयाञ्चक्रिरे आ. फुल्लयिषीष्ट फुल्लयिषीयास्ताम् फुल्लयिषीरन् श्व. फुल्लयिता फुल्लयितार: भ. फुल्लयिष्यते फुल्लयिष्यन्ते क्रि. अफुल्लयिष्यत अफुल्लयिष्येताम् अफुल्लयिष्यन्त परस्मैपद व. चुल्लयति चुल्लयतः चुल्लयन्ति स. चुल्लयेत् चुल्लयेताम् चुल्लयेयुः प. चुल्लयतु/चुल्लयतात् चुल्लयताम् चुल्लयन्तु ह्य. अचुल्लयत् अचुलयताम् अचुल्लयन् अ. अचुचुल्लत् अचुचुल्लताम् अचुचुल्लन् प. चुल्लयाञ्चकार चुल्लयाञ्चक्रतुः चुल्लयाञ्चक्रुः आ. चुल्ल्यात् चुल्ल्यास्ताम् चुल्ल्यासुः श्व. चुल्लयिता चुल्लयितारौ चुल्लयितारः भ. चुल्लयिष्यति चुल्लयिष्यतः चुल्लयिष्यन्ति क्रि. अचुल्लयिष्यत् अचुल्लयिष्यताम् अचुल्लयिष्यन् आत्मनेपद व. चुल्लयते चुल्लयन्ते स. चुल्लयेत चुल्लयेयाताम् चुल्लयेरन् प. चुल्लयताम् चुल्लयेताम् चुल्लयन्ताम् ह्य. अचुल्लयत अचुल्लयेताम् अचुल्लयन्त अ. अचुचुल्लत अचुचुल्लेताम् अचुचुल्लन्त प. चुल्लयाञ्चक्रे चुल्लयाञ्चक्राते चुल्लयाञ्चक्रिरे आ. चुल्लयिषीष्ट चुल्लयिषीयास्ताम् चुल्लयिषीरन् श्व. चुल्लयिता चुल्लयितारौ चुल्लयितार: | भ. चुल्लयिष्यते चुल्लयिष्येते चुल्लयिष्यन्ते क्रि. अचुल्लयिष्यत अचुल्लयिष्येताम् अचुल्लयिष्यन्त ४३१ चिल्ल (चिल्ल) शैथिल्ये। परस्मैपद व. चिल्लयति चिल्लयतः चिल्लयन्ति स. चिल्लयेत् चिल्लयेताम् चिल्लयेयुः प. चिल्लयतु/चिल्लयतात् चिल्लयताम् चिल्लयन्तु ह्य. अचिल्लयत् अचिल्लयताम् अचिल्लयन् अ. अचिचिल्लत् अचिचिल्लताम् अचिचिल्लन् | प. चिल्लयाञ्चकार चिल्लयाञ्चक्रतुः चिल्लयाञ्चक्रुः | आ. चिल्ल्यात् चिल्ल्यास्ताम् चिल्ल्यासुः जापानयत् फुल्लयितारौ फुल्लयिष्येते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy