SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 194 धातुरत्नाकर द्वितीय भाग पेलयाञ्चकृम पेल्यासुः पेल्यास्त पेल्यास्म पेलयितारः पेलयितास्थ पेलयितास्मः पेलयिष्यन्ति पेलयिष्यथ पेलयिष्यामः अपेलयिष्यन् अपेलयिष्यत अपेलयिष्याम श्व. चिल्लयिता चिल्लयितारौ चिल्लयितारः पेलयाञ्चकार/चकर पेलयाञ्चकृव भ. चिल्लयिष्यति चिल्लयिष्यतः चिल्लयिष्यन्ति पेलयाम्बभूव/पेलयामास क्रि. अचिल्लयिष्यत् अचिल्लयिष्यताम् अचिल्लयिष्यन् आ. पेल्यात् पेल्यास्ताम् आत्मनेपद पेल्याः पेल्यास्तम् व. चिल्लयते चिल्लयेते चिल्लयन्ते पेल्यासम् पेल्यास्व स. चिल्लयेत चिल्लयेयाताम् चिल्लयेरन् | श्व. पेलयिता पेलयितारौ प. चिल्लयताम् चिल्लयेताम् चिल्लयन्ताम् पेलयितासि पेलयितास्थ: ह्य. अचिल्लयत अचिल्लयेताम् अचिल्लयन्त पेलयितास्मि पेलयितास्वः अ. अचिचिल्लत अचिचिल्लेताम् अचिचिल्लन्त | भ. पेलयिष्यति पेलयिष्यतः प. चिल्लयाञ्चके चिल्लयाञ्चक्राते चिल्लयाञ्चक्रिरे पेलयिष्यसि पेलयिष्यथः आ. चिल्लयिषीष्ट चिल्लयिषीयास्ताम् चिल्लयिषीरन् पेलयिष्यामि पेलयिष्याव: श्व. चिल्लयिता चिल्लयितारौ चिल्लयितारः । क्रि. अपेलयिष्यत् अपेलयिष्यताम् भ. चिल्लयिष्यते चिल्लयिष्येते चिल्लयिष्यन्ते । अपेलयिष्यः अपेलयिष्यतम् क्रि. अचिल्लयिष्यत अचिल्लयिष्येताम् अचिल्लयिष्यन्त अपेलयिष्यम् अपेलयिष्याव ४३२ पेलू (पेल्) गतौ। आत्मनेपद परस्मैपद व. पेलयते पेलयेते व. पेलयति पेलयतः पेलयन्ति पेलयसे पेलयेथे पेलयथः पेलयथ पेलयावहे पेलयामि पेलयाव: पेलयामः स. पेलयेत पेलयेयाताम् स. पेलयेत् पेलयेताम् पेलयेयुः पेलयेथाः पेलयेयाथाम् पेलयेत पेलयेय पेलयः पेलयेवहि प. पेलयताम् पेलयेताम् पेलयेव पेलयम पेलयस्व पेलयेथाम् प. पेलयतु/पेलयतात् पेलयताम् पेलयन्तु पेलयै पेलयावहै पेलय/पेलयतात् पेलयतम् पेलयत ह्य. अपेलयत अपेलयेताम् पेलयानि पेलयाव पेलयाम अपेलयथाः अपेलयेथाम् ह्य. अपेलयत् अपेलयताम् अपेलयन् अपेलये अपेलयावहि अपेलयः अपेलयतम् अपेलयत अ. अपिपेलत अपिपेलेताम् अपेलयम् अपेलयाव अपेलयाम अपिपेलथाः अपिपेलेथाम् अ. अपिपेलत् अपिपेलताम् अपिपेलन् अपिपेले अपिपेलावहि अपिपेल: अपिपेलतम् अपिपेलत पेलयाञ्चके पेलयाञ्चक्राते अपिपेलम् अपिपेलाव अपिपेलाम पेलयाञ्चकृषे पेलयाञ्चक्राथे प. पेलयाञ्चकार पेलयाञ्चक्रतुः पेलयाञ्चक्रुः पेलयाञ्चके पेलयाञ्चकृवहे पेलयाञ्चकर्थ पेलयाञ्चक्रथुः पेलयाञ्चक पेलयसि पेलये पेलयेतम् पेलयेयम् पेलयन्ते पेलयध्वे पेलयामहे पेलयेरन् पेलयेध्वम् पेलयेमहि पेलयन्ताम् पेलयध्वम् पेलयामहै अपेलयन्त अपेलयध्वम् अपेलयामहि अपिपेलन्त अपिपेलध्वम् अपिपेलामहि पेलयाञ्चक्रिरे पेलयाञ्चकृढ्वे पेलयाञ्चकृमहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy