SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 450 धातुरत्नाकर द्वितीय भाग गयेते सगायष्या आत्मनेपद व. ह्लगयते हगयन्ते स. लगयेत गयेयाताम् हृगयेरन् गयताम् हृगयेताम् गयन्ताम् ह्य. अलगयत अलगयेताम् अलगयन्त अ. अजिलगत अजिङ्गगेताम अजिगन्त प. ह्रगयाञ्चक्रे हृगयाञ्चक्राते हृगयाञ्चक्रिरे आ. ह्रगयिषीष्ट ह्रगयिषीयास्ताम् ह्रगयिषीरन् श्व. ह्रगयिता ह्रगयितारौ ह्रगयितारः भ. ह्रगयिष्यते ह्रगयिष्येते ह्रगयिष्यन्ते क्रि. अह्रगयिष्यत अलगयिष्येताम् अह्रगयिष्यन्त १०२७ षगे (सग्) संवरणे । परस्मैपद व. सगयति सगयत: सगयन्ति स. सगयेत् सगयेताम् सगयेयुः प. सगयतु/सगयतात् सगयताम् सगयन्तु ह्य. असगयत् असगयताम् असगयन् अ. असीषगत् असीषगताम् असीषगन् प. सगयाञ्चकार सायाञ्चक्रतुः सगयाञ्चक्रुः आ. सग्यात् सग्यास्ताम् सग्यासुः श्व. सगयिता सगयितारौ सगयितार: भ. सगयिष्यति सगयिष्यतः सगयिष्यन्ति क्रि. असगयिष्यत् असगयिष्यताम् असगयिष्यन् आत्मनेपद व. सगयते सगयेते सगयन्ते स. सगयेत सगयेयाताम् सगयेरन् प. सगयताम् सगयेताम् सगयन्ताम् ह्य. असगयत असगयेताम् असगयन्त अ. असीषगत असीषगेताम असीषगन्त प. सगयाञ्चके सायाञ्चक्राते सगयाञ्चक्रिरे आ. सगयिषीष्ट सगयिषीयास्ताम् सगयिषीरन् श्व. सगयिता सगयितारौ सगयितारः भ. सगयिष्यते सगयिष्येते सगयिष्यन्ते fe क्रि. असगयिष्यत असगयिष्येताम् असगयिष्यन्त १०२८ सगे (सग्) संवरणे। परस्मैपद व. सगयति सगयत: सगयन्ति स. सगयेत् सगयेताम् सगयेयुः प. सगयतु/सगयतात् सगयताम् सगयन्तु ह्य. असगयत् असगयताम् असगयन् अ. असीसगत् असीसगताम् असीसगन् प. सगयाञ्चकार सगयाञ्चक्रतुः सगयाञ्चक्रुः आ. सग्यात् सग्यास्ताम् सग्यासुः श्व. सगयिता सगयितारौ सगयितारः भ. सगयिष्यति सगयिष्यतः सगयिष्यन्ति क्रि. असगयिष्यत् असगयिष्यताम् असगयिष्यन् आत्मनेपद व. सगयते सगयेते सगयन्ते स. सगयेत सगयेयाताम् सगयेरन् प. सगयताम् सगयेताम् सगयन्ताम् ह्य. असगयत असगयेताम् असगयन्त अ. असीसगत असीसगेताम असीसगन्त प. सगयाञ्चक्रे सगयाञ्चक्राते सगयाञ्चक्रिरे आ. सगयिषीष्ट सगयिषीयास्ताम् सगयिषीरन् श्व. सगयिता सगयितारौ सगयितारः भ. सगयिष्यते सगयिष्येते सगयिष्यन्ते क्रि. असगयिष्यत असगयिष्येताम असगयिष्यन्त १०२९ ष्ठगे (स्थग्) संवरणे । परस्मैपद व. स्थगयति स्थगयतः स्थगयन्ति स. स्थगयेत् स्थगयेताम् स्थगयेयुः प. स्थगयतु/स्थगयतात् स्थगयताम् स्थगयन्तु ह्य. अस्थगयत् अस्थगयताम् अस्थगयन् अ. अतिष्ठगत् अतिष्ठगताम् अतिष्ठगन् प. स्थगयाञ्चकार स्थगयाञ्चक्रतुः स्थगयाञ्चक्रुः आ. स्थग्यात् स्थग्यास्ताम् स्थग्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy