SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 449 ह्य. अरगयत अरगयेताम् अरगयन्त अ. अरीरगत अरीरगताम अरीरगन्त प. रगयाञ्चके रगयाञ्चक्राते रगयाञ्चक्रिरे आ. रगयिषीष्ट रगयिषीयास्ताम् रगयिषीरन् श्व. रगयिता रगयितारौ रगयितारः भ. रगयिष्यते रगयिष्येते रगयिष्यन्ते क्रि. अरगयिष्यत अरगयिष्येताम् अरगयिष्यन्त १०२४ लगे सङ्गे परस्मैपद व. लगयति लगयत: लगयन्ति स. लगयेत् लगयेताम् लगयेयुः प. लगयतु लगयतात् लगयताम् लगयन्तु ह्य. अलगयत् अलगयताम् अलगयन् अ. अलीलगत् अलीलगताम् अलीलगन् प. लगयाञ्चकार लगयाञ्चक्रतुः लगयाञ्चक्रुः आ. लग्यात् लग्यास्ताम् लग्यासुः श्र. लगयिता लगयितारौ लगयितार: भ. लगयिष्यति लगयिष्यतः लगयिष्यन्ति क्रि. अलगयिष्यत् अलगयिष्यताम् अलगयिष्यन् आत्मनेपद व. लगयते लगयेते लगयन्ते स. लगयत लगयेयाताम् लगयेरन् प. लगयताम् लगयेताम् लगयन्ताम् ह्य. अलगयत अलगयेताम् अलगयन्त अ. अलीलगत अलीलगताम अलीलगन्त प. लगयाञ्चके लगयाञ्चक्राते लगयाञ्चक्रिरे आ. लगयिषीष्ट लगयिषीयास्ताम् लगयिषीरन् श्र. लगयिता लगयितारौ लगयितारः भ. लगयिष्यते लगयिष्येते लगयिष्यन्ते क्रि. अलगयिष्यत अलगयिष्येताम् अलगयिष्यन्त १०२५ ह्रगे (ह्रग्) संवरणे । परस्मैपद व. ह्रगयति हृगयतः ह्रगयन्ति स, ह्रगयेत् हगयेताम् ह्रगयेयुः प. हगयतु/हगयतात् हृगयताम् हृगयन्तु ह्य. अहगयत् अहगयताम् अहगयन् अ. अजिहगत् अजिह्रगताम् अजिहगन् प. हगयाञ्चकार हगवाञ्चक्रतुः हृगयाञ्चक्रुः आ. हङ्ग्यात् हग्यास्ताम् हग्यासुः श्व. ह्रगयिता ह्रगयितारौ ह्रगयितार: भ. ह्रगयिष्यति ह्रगयिष्यत: ह्रगयिष्यन्ति क्रि. अह्रगयिष्यत् अह्रगयिष्यताम् अह्रगयिष्यन् आत्मनेपद व. हगयते हृगयेते गयन्ते स. हगयेत हगयेयाताम् हगयेरन् प. ह्रगयताम् हगयेताम् ह्रगयन्ताम् ह्य. अहगयत अहगयेताम् अहगयन्त अ. अजिहगत अजिहगेताम अजिगन्त प. हगयाञ्चक्रे हगयाञ्चक्राते गयाञ्चकिरे आ. ह्रगयिषीष्ट ह्रगयिषीयास्ताम् ह्रगयिषीरन् श्व. ह्रगयिता ह्रगयितारौ ह्रगयितारः भ. ह्रगयिष्यते ह्रगयिष्येते ह्रगयिष्यन्ते क्रि. अह्रगयिष्यत अह्रगयिष्येताम् अह्रगयिष्यन्त १०२६ हूग (ह्रग्) संवरणे । परस्मैपद व. ह्रगयति ह्लगयतः ह्रगयन्ति स. हृगयेत् गयेताम् हृगयेयुः प. लगयतु/हृगयतात् लगयताम् ह्लगयन्तु ह्य. अलगयत् अलगयताम् अलगयन् अ. अजिह्लगत् अजिलगताम् अजिलगन् प. हृगयाञ्चकार हृगयाञ्चक्रतुः लगयाञ्चक्रुः आ. लग्यात् लग्यास्ताम् लग्यासुः श्व. ह्रगयिता ह्रगयितारौ ह्रगयितार: भ. ह्रगयिष्यति ह्रगयिष्यतः ह्रगयिष्यन्ति क्रि. अह्रगयिष्यत् अलगयिष्यताम् अलगयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy