SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 448 धातुरत्नाकर द्वितीय भाग आजिगत आजिगाम अगयाञ्चक्रुः अगयाञ्चक्र अगयाञ्चकृम अग्यासुः आजिगः आजिगमम् आजिगम् आजिगाव अगयाञ्चकार अगयाञ्चक्रतुः अगयाञ्चकर्थ अगयाञ्चक्रथुः अगयाञ्चकार-चकर अगयाञ्चकृव । अगयाम्बभूव/अगयामास आ. अग्यात् अग्यास्ताम् अग्या : आग्यास्तम् अग्यासम् अग्यास्व श्व. अगयिता अगयितारौ अगयितासि अगयितास्थः अगयितास्मि अगयितास्वः भ. अगयिष्यति अगयिष्यतः अगयिष्यसि अगयिष्यथ: अगयिष्यामि अगयिष्याव: क्रि. आगयिष्यत् आगयिष्यताम् आगयिष्यः आगयिष्यतम् आगयिष्यम् आगयिष्याव आत्मनेपद व. अगयते अगयेते अगयसे अगयेथे अगये अगयावहे अगयेत अगयेयाताम् अगयेथाः अगयेयाथाम् अगयेय अगयेवहि अगयताम् अगयेताम् अगयस्व अगयेथाम् अगयै अगयावहै हा. आगयत आगयेताम् आगयथाः आगयेथाम् आगये आगयावहि अ. आजिगत आजिगेताम आजिगथाः आजिगेथाम् आजिगे आजिगावहि अग्यास्त अग्यास्म अगयितार: अगयितास्थ अगयितास्मः अगयिष्यन्ति अगयिष्यथ अगयिष्यामः आगयिष्यन् आगयिष्यत आगयिष्याम | प. अगयाञ्चके अगयाञ्चक्राते अगयाञ्चक्रिरे अगयाञ्चकृषे अगयाञ्चक्राथे अगयाञ्चकदवे अगयाञ्चक्रे अगयाञ्चकृवहे अगयाञ्चकृमहे अगयाम्बभूव/अगयामास आ. अगयिषीष्ट अगयिषीयास्ताम् अगयिषीरन् अगयिषीष्ठाः अगयिषीयास्थाम् अगयिषीढ्वम् अगयिषीध्वम् अगयिषीय अगयिषीवहि अगयिषीमहि श्व. अगयिता अगयितारौ अगयितारः अगयितासे अगयितासाथे अगयिताध्वे अगयिताहे अगयितास्वहे अगयितास्महे भ. अगयिष्यते अगयिष्येते अगयिष्यन्ते अगयिष्यसे अगयिष्येथे अगयिष्यध्वे अगयिष्ये अगयिष्यावहे अगयिष्यामहे क्रि. आगयिष्यत आगयिष्येताम् जागयिष्यन्त आगयिष्यथाः आगयिष्येथाम् आगयिष्यध्वम् आगयिष्ये आगयिष्यावहि आगयिष्यामहि १०२३ रगे (रग्) शङ्कायाम् । परस्मैपद व. रगयति रगयत: रगयन्ति स. रगयेत् रगयेताम् रगयेयुः प. रगयतु/रगयतात् रगयताम् रगयन्तु ह्य. अरगयत् अरगयताम् अरगयन् अ. अरीरगत् अरीरगताम् अरीरगन् प. रगयाञ्चकार रगयाञ्चक्रतुः रगयाञ्चक्रुः आ. रग्यात् रग्यास्ताम् रग्यासुः श्व. रगयिता रगयितारौ रगयितार: भ. रगयिष्यति रगयिष्यतः रगयिष्यन्ति क्रि. अरगयिष्यत् अरगयिष्यताम् अरगयिष्यन् आत्मनेपद व. रगयते रगयेते रगयन्ते स. रगयेत रगयेयाताम् रगयेरन् | प. रगयताम् रगयेताम् रगयन्ताम् अगयन्ते अगयध्वे अगयामहे अगयेरन् अगयेध्वम् अगयेमहि अगयन्ताम् अगयध्वम् अगयामहै आगयन्त आगयध्वम् आगयामहि आजिगन्त आजिगध्वम् आजिगामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy