SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) कखयाञ्चक्रतुः कखयाञ्चक्रुः कखयाञ्चकर्थ कखयाञ्चक्रथुः कखयाञ्चक्र कखयाञ्चकार-चकर कखयाञ्चकृव कखयाञ्चकृम कखयाम्बभूव / कखयामास प. कखयाञ्चकार आ. कख्यात् कख्या: कख्यासम् श्व. कखयिता व. कखयते कखसे कखये स. कखयेत कखयितासि कखयितास्थः कखयितास्मि कखयितास्वः भ. कखयिष्यति कखयिष्यतः कखयिष्यसि कखयिष्यामि क्रि. अकखयिष्यत् अकखयिष्यः अकष्यम् कखयेथाः कखयेय प. कखयताम् कखयस्व कखयै ह्य. अकखयत अकखयथाः अकखये अ. अचीकखत अचीकखथाः अचीकखे प. कखयाञ्चक्रे कख्यास्ताम् कख्यास्तम् कख्यास्व कखयितारौ Jain Education International कख्यास्म कखयितारः कखयितास्थ कखयितास्मः कखयिष्यन्ति कखयिष्यथः कखयिष्यथ कखयिष्यावः कखयिष्यामः अकखयिष्यताम् अकखयिष्यन् अकखयिष्यतम् अकखयिष्यत अकखयिष्याव अकखयिष्याम आत्मनेपद कख्यासुः कख्यास्त कखये कखयन्ते येथे कखयध्वे कखयावहे कखयामहे कखयेयाताम् कखयेरन् कखयेयाथाम् कखयेध्वम् कखयेवहि कखयेमहि कखयेताम् कखयेथाम् कखया है अख कखयन्ताम् कखयध्वम् कखयाम है अकखयन्त अकखयेथाम् अकखयध्वम् अकखयावहि अकखयामहि अचीकखेताम अचीकखन्त अचीकखेथाम् अचीकखध्वम् अचीकखावहि अचीकखामहि कखयाञ्चक्राते कखयाञ्चक्रिरे कखयाञ्चकृषे कखयाञ्चक्रे आ. कखयिषीष्ट कखयिषीष्ठाः कखयाम्बभूव / कखयामास कखयिषीय श्व कखयिता कखयितासे कखयिताहे भ. कखयिष्यते कखयिष्यसे कखयिष्ये क्रि. अकखयिष्यत अकखयिष्यथाः अकखयिष्ये प. व. अगयति अगयसि अगयामि स. अगयेत् अगयेः कखयाञ्चक्राथे कखयाञ्चकृवे कखयाञ्चकृवहे कखयाञ्चकृमहे ह्य. आगयत् आगयः आगयम् अ. आजिगत् १०२२ अग (अग्) अकवत् । परस्मैपद For Private & Personal Use Only कखयिषीयास्ताम् कखयिषीरन् कखयिषीयास्थाम् कखयिषीढ्वम् कखयिषीध्वम् कखयिषीवहि कखयिषीमहि कखयितारौ कखयितार: कखयितासाथे कखयिताध्वे कखयितास्वहे कखयितास्महे कखयिष्यन्ते कखयिष्येते कखयिष्येथे कखयिष्यध्वे कखयिष्यावहे कखयिष्यामहे अकखयिष्येताम् अकखयिष्यन्त अकखयिष्येथाम् अकखयिष्यध्वम् अकखयिष्यावहि अकखयिष्यामहि ॥ अथ गान्ता नव ॥ अगयतः अगयथः अगयावः अगयेताम् अगम् अगयतु / अगयतात् अगयताम् अगय अगयतात् अगयानि अम् अगयेव अगयतम् अगयाव आगयताम् आगयतम् आगयाव आजिगताम् अगयन्ति अगयथ अगयामः अगयेयुः अगयेत अगयेम अगयन्तु अगयत अगयाम आगयन् आगयत 447 आगयाम आजगन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy