SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) व स्थगयिता भ. स्थगयिष्यति क्रि. अस्थगयिष्यत् व. स्थगयते स. स्थगयेत प. स्थगयताम् आ. स्थग्यात् श्व स्थगयिता भ. स्थगयिष्यति क्रि. अस्थगयिष्यत् स्थयितारौ स्थगयिष्यतः ह्य. अस्थगयत अ. अतिष्ठगत प. स्थगयाञ्चक्रे आ. स्थगयिषीष्ट श्र. स्थगयिता भ. स्थगयिष्यते क्रि. अस्थगयिष्यत अस्थगयिष्येताम् अस्थगयिष्यन्त १०३० स्थगे (स्थग्) संवरणे । परस्मैपद व. स्थगयते स. स्थगत प. स्थगयितारः स्थगयिष्यन्ति अस्थगयिष्यताम् अस्थगयिष्यन् आत्मनेपद स्थगयेते स्थगयन्ते स्थगयेयाताम् स्थगन् स्थगयेताम् स्थगयन्ताम् अस्थगयेताम् अस्थगयन्त अतिष्ठताम अतिष्ठगन्त स्थगयाञ्चक्राते a. स्थगयति स. स्थगयेत् प. स्थगयतु / स्थगयतात् ह्य अस्थगयत् अ. अतिस्थगत् प. स्थगयाञ्चकार स्थगयाञ्चक्रतुः स्थगयाञ्चक्रुः स्थग्यास्ताम् स्थग्यासुः स्थयितारौ स्थगयितारः स्थगयिष्यतः स्थयिष्यन्ति अस्थगयिष्यताम् अस्थगयिष्यन् आत्मनेपद Jain Education International स्थगयाञ्चक्रिरे स्थगयिषीयास्ताम् स्थगयिषीर स्थगयितारौ स्थयितार: स्थगयिष्यन्ते स्थगयिष्येते स्थगयन्ति स्थगयेयुः स्थगयताम् स्थगयन्तु स्थगयतः स्थगयेताम् अस्थगयताम् अस्थगयन् अतिस्थगताम् अतिस्थगन् स्थगयेते स्थगयन्ते स्थगयेयाताम् स्थगयेरन् स्थगयताम् स्थगताम् स्थगयन्ताम् ह्य अस्थगयत अस्थगताम् अस्थगयन्त अ. अतिस्थगत अतिस्थताम अतिस्थगन्त प. स्थगयाञ्चक्रे स्थगयाञ्चक्राते स्थगयाञ्चक्रिरे आ. स्थगयिषीष्ट श्व. स्थगयिता भ. स्थगयिष्यते क्रि. अस्थगयिष्यत व. वटयति वयसि वटयामि स. वयेत् वटये: वटयेयम् ॥ अथ टान्ताः ॥ १०३१ वट (वट्) परिभाषणे । परस्मैपद ह्य. अवटयत् अवटयः प. वटयतु/वटयतात् वटयताम् वटय/वटयतात् वटयतम् वटयानि वटयाव अवटयम् अ. अवीवत् अवीवट: अवीवटम् प. वटयाञ्चकार आ. वट्यात् वट्याः वट्यासम् श्व वटयिता स्थगयिषीयास्ताम् स्थगयिषीरन् स्थगयितारौ स्थगयितारः स्थगयिष्येते स्थगयिष्यन्ते अस्थगयिष्येताम् अस्थगयिष्यन्त वटयतासि वटयितास्मि भ. वटयिष्यति वटयतः वटयथ: वटयावः वटयेताम् वटयेतम् वटव For Private & Personal Use Only वटयाञ्चक्रतुः वटयाञ्चक्रुः वयाञ्चकर्थ वटयाञ्चक्रथुः वटयाञ्चक्र वटयाञ्चकार-चकर वटयाञ्चकृव वटयाञ्चकृम वटयाम्बभूव/वटयामास वटयन्ति वटयथ वटयामः येयुः अवटयताम् अवटयतम् अवटयाव अवीवटताम् अवीवटतम् अवीवटाव अवीवटाम वट्यास्ताम् वट्यास्तम् वट्यास्व वटयितारौ वटयेत टम वटयन्तु वटयत वटयाम अवटयन् अवटयत वयितास्थः वटयितास्वः वटयिष्यतः अवटयाम अवीवटन् अवीवटत वट्यासुः वट्यास्त वट्यास्म वटयितार: वटयितास्थ वटयितास्मः वटयिष्यन्ति 451 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy