SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 452 धातुरत्नाकर द्वितीय भाग वटयिष्यसि वटयिष्यथ: वटयिष्यथ वटयिष्यामि वटयिष्याव: वटयिष्यामः क्रि. अवटयिष्यत् अवटयिष्यताम् अवटयिष्यन् अवयिष्यः अवटयिष्यतम् अवटयिष्यत अवटयिष्यम् अवटयिष्याव अवटयिष्याम आत्मनेपद व. वटयते वटयेते वटयन्ते वटयसे वटयेथे वटयध्वे वटये वटयावहे वटयामहे स. वटयेत वटयेयाताम् वटयेरन् वटयेथाः वटयेयाथाम् वटयेध्वम् वटयय वटयेवहि वटयेमहि प. वटयताम् वटयेताम् वटयन्ताम् वटयस्व वटयेथाम् वटयध्वम् वटयै वटयावहै वटयामहै ह्य. अवटयत अवटयेताम् अवटयन्त अवटयथाः अवटयेथाम् अवटयध्वम् अवटये अवटयावहि अवटयामहि अ. अवीवटत अवीवटेताम अवीवटन्त अवीवटथाः अवीवटेथाम् अवीवटध्वम् अवीवटे अवीवटावहि अवीवटामहि प. वटयाञ्चक्रे वटयाञ्चक्राते वटयाञ्चक्रिरे वटयाञ्चकृषे वटयाञ्चक्राथे वटयाञ्चकृढ्वे वटयाञ्चक्रे वटयाञ्चकृवहे वटयाञ्चकृमहे वटयाम्बभूव/वटयामास आ. वटयिषीष्ट वटयिषीयास्ताम् वटयिषीरन् वटयिषीष्ठाः वटयिषीयास्थाम् वटयिषीदवम् वटयिषीध्वम् वटयिषीय वटयिषीवहि वटयिषीमहि श्व. वटयिता वटयितारौ वटयितार: वटयितासे वटयितासाथे वटयिताध्वे वटयिताहे वटयितास्वहे वटयितास्महे भ. वटयिष्यते वटयिष्येते वटयिष्यन्ते वटयिष्यसे वटयिष्येथे वटयिष्यध्वे वटयिष्ये वटयिष्यावहे वटयिष्यामहे क्रि. अवटयिष्यत अवटयिष्येताम् अवटयिष्यन्त अवटयिष्यथाः अवटयिष्येथाम् अवटयिष्यध्वम् अवटयिष्ये अवटयिष्यावहि अवटयिष्यामहि १०३२ भट (भट्) परिभाषणे। परस्मैपद व. भटयति भटयत: भटयन्ति स. भटयेत् भटयेताम् भटयेयुः प. भटयतु/भटयतात् भटयताम् भटयन्तु ह्य. अभटयत् अभटयताम् अभटयन् अ. अबीभटत् अबीभटताम् अबीभटन् प. भटयाञ्चकार भटयाञ्चक्रतुः भटयाञ्चक्रुः आ. भट्यात् भट्यास्ताम् भट्यासुः श्व. भटयिता भटयितारौ भटयितार: भ. भटयिष्यति भटयिष्यतः भटयिष्यन्ति क्रि. अभटयिष्यत् अभटयिष्यताम् अभटयिष्यन् आत्मनेपद व. भटयते भटयेते भटयन्ते स. भटयेत भटयेयाताम् भटयेरन् प. भटयताम् भटयेताम् भटयन्ताम् ह्य. अभटयत अभटयेताम् अभटयन्त अ. अबीभटत अबीभटेताम अबीभटन्त प. भटयाञ्चक्रे भटयाञ्चक्राते भटयाञ्चक्रिरे आ. भटयिषीष्ट भटयिषीयास्ताम् भटयिषीरन् श्व. भटयिता भटयितारौ भटयितारः भ. भटयिष्यते भटयिष्येते भटयिष्यन्ते क्रि. अभटयिष्यत अभटयिष्येताम् अभटयिष्यन्त १०३३ णट (नट) नतौ। परस्मैपद व. नटयति नटयतः नटयन्ति स. नटयेत् नटयेताम् नटयेयुः प. नटयतु/नटयतात् नटयताम् नटयन्तु ह्य. अनटयत् अनटयताम् अनटयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy