SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 453 अ. अनीनटत् प. नटयाञ्चकार आ. नट्यात् श्व. नटयिता भ. नटयिष्यति क्रि. अनटयिष्यत् नटयेते व. नटयते स. नटयेत प. नटयताम् ह्य. अनटयत अ. अनीनटत प. नटयाञ्चके आ. नटयिषीष्ट श्व. नटयिता भ. नटयिष्यते क्रि. अनटयिष्यत अनीनटताम् अनीनटन् नटयाञ्चक्रतुः नटयाञ्चक्रुः नट्यास्ताम् नट्यासुः नटयितारौ नटयितारः नटयिष्यतः नटयिष्यन्ति अनटयिष्यताम् अनटयिष्यन् आत्मनेपद नटयन्ते नटयेयाताम् नटयेरन् नटयेताम् नटयन्ताम् अनटयेताम् अनटयन्त अनीनटेताम अनीनटन्त नटयाञ्चक्राते नटयाञ्चक्रिरे नटयिषीयास्ताम् नटयिषीरन् नटयितारौ नटयितारः नटयिष्येते नटयिष्यन्ते अनटयिष्येताम् अनटयिष्यन्त अना अ. अजीगडत् अजीगडताम् अजीगडन् अजीगडः अजीगडतम् अजीगडत अजीगडम् अजीगडाव अजीगडाम गडयाञ्चकार गडयाञ्चक्रतुः गडयाञ्चक्रुः गडयाञ्चकर्थ गडयाञ्चक्रथुः गडयाञ्चक्र गडयाञ्चकार-चकरगडयाञ्चकृव गडयाञ्चकृम गडयाम्बभूव/गडयामास आ. गड्यात् गड्यास्ताम् गड्यासुः गड्याः गड्यास्तम् गड्यास्त गड्यासम् गड्यास्व गड्यास्म श्व. गडयिता गडयितारौ गडयितारः गडयितासि गडयितास्थः गडयितास्थ गडयितास्मि गडयितास्वः गडयितास्मः भ. गडयिष्यति गडयिष्यतः गडयिष्यन्ति गडयिष्यसि गडयिष्यथ: गडयिष्यथ गडयिष्यामि गडयिष्याव: गडयिष्यामः क्रि. अगडयिष्यत् अगडयिष्यताम् अगडयिष्यन् अगडयिष्यः अगडयिष्यतम् अगडयिष्यत अगडयिष्यम् अगडयिष्याव अगडयिष्याम आत्मनेपद व. गडयते गडयेते गडयन्ते गडयसे गडयेथे गडयध्वे गडयावहे गडयामहे स. गडयेत गडयेयाताम् गडयेरन् गडयेथाः गडयेयाथाम् गडयध्वम् गडयेय गडयेवहि गडयेमहि प. गडयताम् गडयेताम् गडयन्ताम् गडयस्व गडयेथाम् गडयध्वम् गडयै गडयावहै गडयामहै ह्य. अगडयत अगडयेताम् अगडयन्त अगडयथाः अगडयेथाम् अगडयध्वम् अगडये अगडयावहि अगडयामहि अ. अजीगडत अजीगडेताम अजीगडन्त ॥ अथ डान्तास्त्रयः ॥ गडये १०३४ गड (गड्) सेचने । परस्मैपद व. गडयति गडयतः गडयन्ति गडयसि गडयथ: गडयथ गडयामि गडयाव: गडयामः स. गडयेत् गडयेताम् गडयेयुः गडये: गडयतम् गडयेत गडयेयम् गडयेव गडयेम प. गडयतु/गडयतात् गडयताम् गडयन्तु गडय/गडयतात् गडयतम् गडयत गडयानि गडयाव गडयाम ह्य. अगडयत् अगडयताम् अगडयन् अगडयः अगडयतम् अगडयत अगडयम् अगडयाव अगडयाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy