SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्व वण्टयिता भ. वण्टयिष्यति क्रि. अवण्टयिष्यत् व. वण्टयते स. वण्टयेत प. वण्टयताम् ह्य. अवण्टयत अ. अववण्टत प. वण्टयाञ्चक्रे आ. वण्टयिषीष्ट श्र. वण्टयिता भ. वण्टयिष्यते क्रि. अवण्टयिष्यत ल आ. रुण्ट्यात् श्व. रुण्टयिता भ. रुण्टयिष्यति क्रि. अरुण्टयिष्यत् व. रुण्टयते स. रुण्टयेत प. रुण्टयताम् ह्य. अरुण्टयत अ. अरुरुण्टत प. रुण्टयाञ्चक्रे वण्टयितारौ aण्टयि तार : वण्टयिष्यतः वण्टयिष्यन्ति अवण्टयिष्यताम् अवण्टयिष्यन् आत्मनेपद aण्टयेते व. रुण्टयति रुण्टयतः स. रुण्टयेत् रुण्येताम् प. रुण्टयतु / रुण्टयतात् रुण्टयताम् ह्य. अरुण्टयत् अरुण्टयताम् अ. अरुरुण्टत् अरुरुण्टताम् प. रुण्टयाञ्चकार रुण्टयाञ्चक्रतुः रुण्ट्यास्ताम् रुण्टयितारौ रुण्टयिष्यतः aण्टयन्ते वटयेयाताम् वण्टयेरन् वण्टयेताम् वण्टयन्ताम् अवण्टयेताम् अवण्टयन्त अण्टेम् वण्याञ्चक्राते २०६ रुटु (रुण्ट्) स्तेये । परस्मैपद Jain Education International अववण्टन्त वण्याञ्चक्रिरे वटयिषीयास्ताम् वण्टयिषीरन् aण्टयतारौ वण्टयितार: aण्टयिष्येते वण्टयिष्यन्ते अवण्टयिष्येताम् अवण्टयिष्यन्त रुण्टयन्ति रुण्टयेयुः रुण्टयन्तु अरुण्टयन् अरुरुण्टन् रुण्टयाञ्चक्रुः अरुण्येताम् अरुरुण्टेताम् रुण्टयाञ्चक्राते रुण्ट्यासुः रुण्टयितार: रुण्टयन्ते रुण्टयेयाताम् रुण्टयेरन् रुण्येताम् रुण्टयन्ताम् अरुण्टयन्त आ. रुण्टयिषीष्ट श्व. रुण्टयिता भ. रुण्टयिष्यते क्रि. अरुण्टयिष्यत अरुरुण्टन्त रुण्टयाञ्चक्रिरे व. लुण्यति स. लुण्टयेत् प. ह्य. अलुण्टयत् लुण्टयतः लुटताम् लुण्टयतु / लुण्टयतात् लुण्टयताम् अ. अलुलुण्टत् प. लुण्टयाञ्चकार आ. लुण्ट्यात् श्व. लुण्टयिता भ. लुण्टयिष्यति क्रि. अलुण्टयिष्यत् व. लुटते स. लुट प. लुण्टयताम् प. लुण्याञ्च आ. लुटयिषीष्ट रुण्टयिष्यन्ति श्व. लुण्टयिता अरुण्टयिष्यताम् अरुण्टयिष्यन् भ. लुण्टयिष्यते आत्मनेपद क्रि. अलुण्टयिष्यत रुण्टयेते २०७ लुटु (लुण्ट्) स्तेये । परस्मैपद ह्य. अलुण्टयत अ. अलुलुण्टत रुण्टयिषीयास्ताम् रुण्टयिषीरन् रुयितारौ रुण्टयितार: रुण्टयिष्येते रुण्टयिष्यन्ते अरुण्टयिष्येताम् अरुण्टयिष्यन्त ह्य. अस्फाटयत् For Private & Personal Use Only अलुण्टयताम् अलुलुण्टताम् अलुलुण्टन् लुण्टयाञ्चक्रतुः लुण्टयाञ्चक्रुः लुण्ट्यास्ताम् यता लुण्टयन्ति लुण्टयेयुः लुण्टयन्तु अलुण्टयन् लुण्येते लुण्टयेयाताम् य लुण्टयेरन् म् लुण्टयन्ताम् अलुण्येताम् अलुण्टयन्त अलुलुटेताम् अलुलुण्टन्त लुण्टयाञ्चक्रिरे लुण्याञ्चक्राते लुण्टयिषीयास्ताम् लुण्टयिषीरन् लुयितारौ लुटतार: ये लुण्टयिष्यन्ते अलुण्टयिष्येताम् अलुण्टयिष्यन्त २०८ स्फट (स्फट्) विशरणे । परस्मैपद व. स्फाटयति स्फाटयतः स. स्फाटयेत् स्फाटयेताम् प. लुण्ट्यासुः लुण्टयितार: टयिष्यतः लुण्टयिष्यन्ति अलुण्टयिष्यताम् अलुण्टयिष्यन् आत्मनेपद स्फाटयतु/ स्फाटयतात् स्फाटयताम् अस्फाटयताम् 93 स्फाटयन्ति स्फाटयेयुः स्फाटयन्तु अस्फाटयन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy