SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 94 अ. अपिस्फटत् प. स्फाटयाञ्चकार आ. स्फाट्यात् श्व स्फाटयिता भ. स्फाटयिष्यति क्रि. अस्फाटयिष्यत् व. स्फाटयते स. स्फाटयेत प. स्फाटयताम् ह्य. अस्फाटयत अ. अपिस्फटत प. स्फाटयाञ्चक्रे आ. स्फाटयिषीष्ट श्व. स्फाटयिता भ. स्फाटयिष्यते क्रि. अस्फाटयिष्यत अ. अपुस्फुटत् प. स्फोटयाञ्चकार २०९ स्फुट्ट (स्फुट्) विसरणे । आ. स्फोटयात् श्व. स्फोटयिता भ. स्फोटयिष्यति क्रि. अस्फोटयिष्यत् अपिस्फटताम् स्फाटयाञ्चक्रतुः स्फाट्यास्ताम् स्फाटयितारौ स्फाटयिष्यतः अपिस्फटन् स्फाटयाञ्चक्रुः स्फाट्यासुः स्फाटयितारः स्फाटयिष्यन्ति अस्फाटयिष्यताम् अस्फाटयिष्यन् आत्मनेपद स्फाटयेते व. स्फोटयते स. स्फोटयेत प. स्फोटयताम् व. स्फोटयति स. स्फोटयेत् प. स्फोटयतु/स्फोटयतात् स्फोटयताम् ह्य. अस्फोटयत् अस्फोटयताम् Jain Education International स्फाटयन्ते स्फाटयेयाताम् स्फाटयेरन् स्फाटयेताम् स्फाटयन्ताम् अस्फारयेताम् अस्फाटयन्त अपिस्फटेताम् अपिस्फटन्त स्फाटयाञ्चक्राते स्फाटयाञ्चक्रिरे स्फाटयिषीयास्ताम् स्फाटयिषीरन् स्फाट यितारौ स्फाटयितार: स्फाटयिष्येते स्फाटयिष्यन्ते अस्फाटयिष्येताम् अस्फाटयिष्यन्त परस्मैपद स्फोटयतः स्फोटयेताम् अपुस्फुटताम् स्फोटयाञ्चक्रतुः स्फोट्यास्ताम् स्फोटयितारौ स्फोटयिष्यतः स्फोटयिष्यन्ति अस्फोटयिष्यताम् अस्फोटयिष्यन् आत्मनेपद स्फोटयेते ह्य. अस्फोटयत अ. अपुस्फुटत प. स्फोटयाञ्चक्रे आ. स्फोटयिषीष्ट श्व. स्फोटयिता भ. स्फोटयिष्यते क्रि. अस्फोटयिष्यत स्फोटयन्ते स्फोटयेयाताम् स्फोटयेरन् स्फोटयेताम् स्फोटयन्ताम् आ. लाट्यात् श्व. लाटयिता स्फोटयन्ति स्फोटयेयुः व. लाटयते स्फोटयन्तु स. लाटयेत अस्फोटयन् प. लाटयताम् ह्य. अलाटयत व. लाटयति लाटयन्ति स. लाटयेत् लाटयेयुः प. लाटयतु/लाटयतात् लाटयताम् लाटयन्तु ह्य. अलाटयत् अलाटयताम् अलाटयन् अ. अलीलटत् अलीलटताम् अलीलटन् प. लाटयाञ्चकार लाटयाञ्चक्रतुः लाटयाञ्चक्रुः लाट्यास्ताम् लाट्यासुः लाटयितारौ लाटयितार: लाटयिष्यतः लाटयिष्यन्ति अलाटयिष्यताम् अलाटयिष्यन् आत्मनेपद लाटयेते भ. लाटयिष्यति क्रि. अलाटयिष्यत् अपुस्फुटन् अ. अलीलटत स्फोटयाञ्चक्रुः स्फोट्यासुः प. लाटयाञ्चक्रे स्फोटयितारः आ. लाटयिषीष्ट श्व. लाटयिता भ, लाटयिष्यते क्रि. अलाटयिष्यत व. राटयति धातुरत्नाकर द्वितीय भाग अस्फोटयेताम् अस्फोटयन्त अपुस्फुटेताम् अपुस्फुटन्त स्फोटयाञ्चक्राते स्फोटयाञ्चक्रिरे स्फोटयिषीयास्ताम् स्फोटयिषीरन् स्फोटयितारौ स्फोटयितारः स्फोटयिष्येते स्फोटयिष्यन्ते अस्फोटयिष्येताम् अस्फोटयिष्यन्त २१० लट (लट्) बाल्ये । परस्मैपद For Private & Personal Use Only लाटयतः लाटयेताम् लाटयन्ते लाटयेयाताम् लाटयेरन् लाटयेताम् लाटयन्ताम् अलायेताम् अलाटयन्त अलीलटन्त अलीलताम् लाटयाञ्चक्राते लाटयाञ्चक्रिरे लाटयिषीयास्ताम् लाटयिषीरन् लाटयितारौ लाटयितार: लाटयिष्येते लाटयिष्यन्ते अलाटयिष्येताम् अलाटयिष्यन्त २११ रट (रट्) परिभाषणे । परस्मैपद राटयतः राटयन्ति www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy