SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 92 धातुरलाकर द्वितीय भाग चुण्टयै चुण्टय/चुण्टयतात् चुण्टयतम् चुण्टयत चुण्टयानि चुण्टयाव चुण्टयाम ह्य. अचुण्टयत् अचुण्टयताम् अचुण्टयन् अचुण्टयः अचुण्टयतम् अचुण्टयत अचुण्टयम् अचुण्टयाव अचुण्टयाम अ. अचुचुण्टत् अचुचुण्टताम् अचुचुण्टन् अचुचुण्ट: अचुचुण्टतम् अचुचुण्टत अचुचुण्टंम् अचुचुण्टाव अचुचुण्टाम प. चुण्टयाञ्चकार चुण्टयाञ्चक्रतुः चुण्टयाञ्चक्रुः चुण्टयाञ्चकर्थ चुण्टयाञ्चक्रथुः चुण्टयाञ्चक्र चुण्टयाञ्चकार/चकर चुण्टयाञ्चकृव चुण्टयाञ्चकृम चुण्टयाम्बभूव/चुण्टयामास आ. चुण्ट्यात् चुण्ट्यास्ताम् चुण्ट्यासुः चुण्ट्याः चुण्ट्यास्तम् चुण्ट्यास्त चुण्ट्यासम् चुण्ट्यास्व चुण्ट्यास्म श्व. चुण्टयिता चुण्टयितारौ चुण्टयितारः चुण्टयितासि चुण्टयितास्थः चुण्टयितास्थ चुण्टयितास्मि चुण्टयितास्वः चुण्टयितास्मः भ. चुण्टयिष्यति चुण्टयिष्यतः चुण्टयिष्यन्ति चुण्टयिष्यसि चुण्टयिष्यथः चुण्टयिष्यथ चुण्टयिष्यामि चुण्टयिष्याव: चुण्टयिष्यामः क्रि. अचुण्टयिष्यत् अचुण्टयिष्यताम् अचुण्टयिष्यन् अचुण्टयिष्यः अचुण्टयिष्यतम् अचुण्टयिष्यत अचुण्टयिष्यम् अचुण्टयिष्याव अचुण्टयिष्याम आत्मनेपद व. चुण्टयते चुण्टयेते चुण्टयन्ते चुण्टयसे चुण्टयेथे चुण्टयावहे चुण्टयामहे चुण्टयेत चुण्टयेयाताम् चुण्टयेरन् चुण्टयेथाः चुण्टयेयाथाम् चुण्टयेध्वम् चुण्टयेय चुण्टयेवहि चुण्टयेमहि प. चुण्टयताम् चुण्टयेताम् चुण्टयन्ताम् चुण्टयस्व चुण्टयेथाम् चुण्टयध्वम् चुण्टयावहै चुण्टयामहै ह्य. अचुण्टयत अचुण्टयेताम् अचुण्टयन्त अचुण्टयथाः अचुण्टयेथाम् अचुण्टयध्वम् अचुण्टये अचुण्टयावहि अचुण्टयामहि अ. अचुचुण्टत अचुचुण्टेताम् अचुचुण्टन्त अचुचुण्टथाः अचुचुण्टेथाम् अचुचुण्टध्वम् अचुचुण्टे अचुचुण्टावहि अचुचुण्टामहि प. चुण्टयाञ्चके चुण्टयाञ्चक्राते चुण्टयाञ्चक्रिरे चुण्टयाञ्चकृर्ष चुण्टयाञ्चक्राथ चुण्टयाञ्चकृट्व चुण्टयाञ्चक्रे चुण्टयाञ्चकृवहे चुण्टयाञ्चकृमहे चुण्टयाम्बभूव/चुण्टयामास आ. चुण्टयिषीष्ट चुण्टयिषीयास्ताम् चुण्टयिषीरन् चुण्टयिषीष्ठाः चुण्टयिषीयास्थाम् चुण्टयिषीढ्वम् चुण्टयिषीध्वम् चुण्टयिषीय चुण्टयिषीवहि चुण्टयिषीमहि श्व. चुण्टयिता चुण्टयितारौ चुण्टयितारः चुण्टयितासाथे चुण्टयिताध्वे चुण्टयिताहे चुण्टयितास्वहे चुण्टयितास्महे भ. चुण्टयिष्यते चुण्टयिष्येते चुण्टयिष्यन्ते चुण्टयिष्यसे चुण्टयिष्येथे चुण्टयिष्यध्वे चुण्टयिष्यावहे चुण्टयिष्यामहे | क्रि. अचुण्टयिष्यत अचुण्टयिष्येताम् अचुण्टयिष्यन्त अचुण्टयिष्यथाः अचुण्टयिष्येथाम् अचुण्टयिष्यध्वम् अचुण्टयिष्ये अचुण्टयिष्यावहि अचुण्टयिष्यामहि २०५ वटु (वण्ट्) विभाजने। परस्मैपद व. वण्टयति वण्टयतः वण्टयन्ति स. वण्टयेत वण्टयेताम् वण्टयेयुः प. वण्टयतु/वण्टयतात् वण्टयताम् वण्टयन्तु ह्य. अवण्टयत् अवण्टयताम् अवण्टयन् अ. अववण्टत् अववण्टताम् अववण्टन् प. वण्टयाञ्चकार वण्टयाश्चक्रतुः वण्टयाञ्चक्रुः आ. वण्ट्यात् वण्ट्यास्ताम् वण्ट्यासुः चुण्टयितासे चुण्टयिष्ये चुण्टयध्वे चुण्टये स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy