SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) चोट्यासुः चोटय/चोटयतात् चोटयतम् चोटयत चोटयानि चोटयाव चोटयाम ह्य. अचोटयत् अचोटयताम् अचोटयन् अचोटयः अचोटयतम् अचोटयत अचोटयम् अचोटयाव अचोटयाम अ. अचूचुटत् अचूचुटताम् अचूचुटन् अचूचुटः अचूचुटतम् अचूचुटत अचूचुटम् अचूचुटाव अचूचुटाम प. चोटयाञ्चकार चोटयाञ्चक्रतुः चोटयाञ्चक्रुः चोटयाञ्चकर्थ चोटयाञ्चक्रथुः चोटयाञ्चक्र चोटयाञ्चकार/चकर चोटयाञ्चकृव चोटयाञ्चकृम चोटयाम्बभूव/चोटयामास आ. चोट्यात् चोट्यास्ताम् चोट्याः चोट्यास्तम् चोट्यास्त चोट्यासम् चोट्यास्व चोट्यास्म श्व. चोटयिता चोटयितारौ चोटयितार: चोटयितासि चोटयितास्थः चोटयितास्थ चोटयितास्मि चोटयितास्वः चोटयितास्मः भ. चोटयिष्यति चोटयिष्यतः चोटयिष्यन्ति चोटयिष्यसि चोटयिष्यथ: चोटयिष्यथ चोटयिष्यामि चोटयिष्यावः चोटयिष्यामः क्रि. अचाटयिष्यत् अचोटयिष्यताम् अचोटयिष्यन् अचोटयिष्यः अचोटयिष्यतम् अचोटयिष्यत अचोटयिष्यम् अचोटयिष्याव अचोटयिष्याम आत्मनेपद व. चोटयते चोटयेते चोटयन्ते चोटयसे चोटयेथे चोटयध्वे चोटये चोटयावहे चोटयामहे स. चोटयेत चोटयेयाताम् चोटयेरन् चोटयेथाः चोटयेयाथाम् चोटयेध्वम् चोटयेय चोटयेवहि चोटयेमहि चोटयताम् चोटयेताम् चोटयन्ताम् चोटयस्व चोटयेथाम् चोटयध्वम् चोटयै चोटयावहै चोटयामहै ह्य. अचोटयत अचोटयेताम् अचोटयन्त अचोटयथाः अचोटयेथाम् अचोटयध्वम् अचोटये अचोटयावहि अचोटयामहि अ. अचूचुटत अचूचुटेताम् अचूचुटन्त अचूचुटथाः अचूचुटेथाम् अचूचुटध्वम् अचूचुटे अचूचुटावहि अचूचुटामहि प. चोटयाञ्चके चोटयाञ्चक्राते चोटयाश्चक्रिरे चोटयाञ्चकृषे चोटयाञ्चक्राथे चोटयाञ्चकृढ्वे चोटयाञ्चक्रे चोटयाञ्चकृवहे। चोटयाञ्चकृमहे चोटयाम्बभूव/चोटयामास आ. चोटयिषीष्ट चोटयिषीयास्ताम् चोटयिषीरन् चोटयिषीष्ठाः चोटयिषीयास्थाम् चोटयिषीढ्वम् चोटयिषीध्वम् चोटयिषीय चोटयिषीवहि चोटयिषीमहि श्व. चोटयिता चोटयितारौ चोटयितार: चोटयितासे चोटयितासाथे चोटयिताध्वे चोटयिताहे चोटयितास्वहे चोटयितास्महे | भ. चोटयिष्यते चोटयिष्येते चोटयिष्यन्ते चोटयिष्यसे चोटयिष्येथे चोटयिष्यध्वे चोटयिष्ये चोटयिष्यावहे चोटयिष्यामहे क्रि. अचोटयिष्यत अचोटयिष्येताम् अचोटयिष्यन्त अचोटयिष्यथाः अचोटयिष्येथाम् अचोटयिष्यध्वम् अचोटयिष्ये अचोटयिष्यावहि अचोयिष्यामहि २०४ चुटु (चुण्ट्) अल्पीभावे। परस्मैपद व. चुण्टयति चुण्टयत: चुण्टयन्ति चुण्टयथ: चुण्टयामि चुण्टयावः स. चुण्टयेत् चुण्टयेताम् चुण्टयेयुः चुण्टयेतम् चुण्टयेत चुण्टयेयम् चुण्टयेव प. चुण्टयतु/चुण्टयतात् चुण्टयताम् चुण्टयन्तु चुण्टयसि चुण्टयथ चुण्टयामः चुण्टये: चुण्टयेम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy