SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 90 प. कण्टयताम् ह्य. अकण्टयत अ अ. अचकण्टत प. कण्ट्याञ्चक्रे आ. कण्टयिषीष्ट श्व. कण्टयिता भ. कण्टयिष्यते क्रि. अकण्टयिष्यत अकण्टयिष्येताम् अकण्टयिष्यन्त कटताम् कण्टयन्ताम् अकण्टयेताम् अकण्टयन्त अचकण्टेम् अचकण्टन्त कण्टयाञ्चक्राते कण्टयाञ्चक्रिरे २०० कटे (कट्) गतौ। अनुपदोक्त कट १९८ वत् । २०१ कुटु (कुण्ट्) वैकल्ये । परस्मैपद कुण्टयाञ्चकार व. कुण्यति कुण्टयतः स. कुण्टयेत् प. कुण्टयतु / कुण्टयतात् कुण्टयताम् ह्य. अकुण्टयत् अकुण्टयताम् अ. अचुकुण्टत् अचुकुण्टताम् प. कुण्टयाञ्चक्रतुः आ. कुण्ट्यात् कुण्ट्यास्ताम् श्व. कुण्टयिता कुयितारौ भ. कुण्टयिष्यति कुण्टयिष्यतः क्रि. अकुण्टयिष्यत् व. कुण्य स. कुण्टयेत प. कुण्टयताम् ह्य. अकुण्टयत अ. अचुकुण्टत प. कुण्टयाञ्चक्रे आ. कुण्टयिषीष्ट श्व. कुण्टयिता भ. कुण्टयिष्यते क्रि. अकुण्टयिष्यत कण्टयिषीयास्ताम् कण्टयिषीरन् कण्टयितारौ कण्टयितार: कण्टयिष्येते कण्टयिष्यन्ते Jain Education International कुण्टयन्ति कुण्टयेयुः कुण्टयन्तु अकुण्टयन् अचुकुण्टन् कुण्टयाञ्चक्रुः कुण्ट्यासुः कुयितार: कुण्टयिष्यन्ति अकण्टयिष्यताम् अकुण्टयिष्यन् आत्मनेपद कुण्टयेयाताम् कुण्टयेरन् कुण्टयन्ताम् कुम् अकुण्टयन्त अचुकुण्टन्त अचुकुण्टेताम् कुण्याञ्चक्राते कुण्टयाञ्चक्रिरे कुण्टयिषीयास्ताम् कुण्टयिषीरन् कुयिता कुण्टयितार: कुण्टयिष्यन्ते अकुण्टयिष्येताम् अकुण्टयिष्यन्त व. मोटयति मोटयतः स. मोटयेत् मोटयेताम् प. मोटयतु / मोटयतात् मोटयताम् ह्य. अमोटयत् मोटताम् अ. अमूमुं प. मोटयाञ्चकार आ. मोट्यात् श्व. मोटयिता भ. मोटयिष्यति क्रि. अमोयिष्यत् व. मोटयते स. मोटयेत प. मोटयताम् ह्य. अमोटयत २०२ मुट (मुट्) प्रमर्दने । परस्मैपद अ. अमूमुटत प. मोटयाञ्चक्रे आ. मोटयिषीष्ट श्व. मोटयिता भ. मोटयिष्यते क्रि. अमोटयिष्यत व. चोटयति चोटयसि चोटयामि स. चोटयेत् चोटयेः For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग अमूमुटताम् अमूमुटन् मोटयाञ्चक्रतुः मोटयाञ्चक्रुः मोट्यास्ताम् मोट्यासुः मोयितारौ मोटयितारः मोटयिष्यतः मोटयिष्यन्ति मुम् मोटयाञ्चक्राते अमोटयिष्यताम् अमोटयिष्यन् आत्मनेपद मोटयेते मोटयन्ते मोटयेयाताम् मोटयेरन् मोटताम् मोटयन्ताम् अमोटताम् अमोटयन्त चोटयतः चोटयथः चोटयावः चोटताम् चोटम् चोटयेयम् चोटयेव प. चोटयतु / चोटयतात् चोटयताम् मोटयन्ति मोटयेयुः मोटयन्तु अमोन् परस्मैपद मोटयिषीयास्ताम् मोटयिषीरन् मोयितारौ मोटयितार: मोटयिष्येते मोटयिष्यन्ते अमोटयिष्येताम् अमोटयिष्यन्त २०३ चुट (चुट्) अल्पीभावे । अमूमुटन्त मोटयाञ्चक्रिरे चोटयन्ति चोटयथ चोटयामः चोटयेयुः चोटत चोटयेम चोटयन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy