SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 89 ऐटिटन् पाटयन्तु अपीपटन् शु. आटयिता आटयितारौ आटयितारः भ. आटयिष्यते आटयिष्येते आटयिष्यन्ते क्रि. आटयिष्यत आटयिष्येताम् आटयिष्यन्त १९५ पट (पट) गतौ। परस्मैपद व. पाटयति पाटयतः पाटयन्ति स. पाटयेत् पाटयेताम् पाटयेयुः प. पाटयतु/पाटयतात् पाटयताम् ह्य. अपाटयत् अपाटयताम् अपाटयन् अ. अपीपटत् अपीपटताम् प. पाटयाञ्चकार पाटयाञ्चक्रतुः पाटयाञ्चक्रुः आ. पाट्यात् पाट्यास्ताम् पाट्यासुः श्व. पाटयिता पाटयितारौ पाटयितार: भ. पाटयिष्यति पाटयिष्यतः पाटयिष्यन्ति क्रि. अपाटयिष्यत् अपाटयिष्यताम् अपाटयिष्यन् आत्मनेपद व. पाटयते पाटयेते पाटयन्ते स. पाटयेत पाटयेयाताम् पाटयेरन् प. पाटयताम् पाटयेताम् पाटयन्ताम् ह्य. अपाटयत अपाटयेताम् अपाटयन्त अ. अपीपटत अपीपटेताम् अपीपटन्त प. पाटयाञ्चक्रे पाटयाञ्चक्राते पाटयाश्चक्रिरे आ. पाटयिषीष्ट पाटयिषीयास्ताम् पाटयिषीरन् श्व. पाटयिता पाटयितारौ पाटयितारः भ. पाटयिष्यते पाटयिष्येते पाटयिष्यन्ते क्रि. अपाटयिष्यत अपाटयिष्येताम् अपाटयिष्यन्त १९६ इट (इट्) गतौ। परस्मैपद व. एटयति एटयतः स. एटयेत् एटयेताम् एटयेयुः प. एटयतु/एटयतात् एटयताम् एटयन्तु ह्य. ऐटयत् ऐटयताम् ऐटयन् अ. ऐटिटत् ऐटिटताम् प. एटयाञ्चकार एटयाञ्चक्रतुः एटयाञ्चक्रुः आ. एट्यात् एट्यास्ताम् एट्यासुः श्व. एटयिता एटयितारौ एटयितार: भ. एटयिष्यति एटयिष्यतः एटयिष्यन्ति क्रि. ऐटयिष्यत् ऐटयिष्यताम् ऐटयिष्यन् आत्मनेपद व. एटयते एटयेते एटयन्ते स. एटयेत एटयेयाताम् एटयेरन् प. एटयताम् एटयेताम् एटयन्ताम् ह्य. ऐटयत ऐटयेताम् ऐटयन्त अ. ऐटिटत ऐटिटेताम् ऐटिटन्त प. एटयाञ्चक्रे एटयाञ्चक्राते एटयाञ्चक्रिरे आ. एटयिषीष्ट एटयिषीयास्ताम् एटयिषीरन् श्व. एटयिता एटयितारौ एटयितारः भ. एटयिष्यते एटयिष्येते एटयिष्यन्ते क्रि. ऐटयिष्यत ऐटयिष्येताम् ऐटयिष्यन्त १९७ किट (किट) गतौ १७७ वत् रूपाणि १९८ कट (कट) गतौ १७४ वत् रूपाणि १९९ कटु (कण्ट्) गतौ। परस्मैपद व. कण्टयति कण्टयतः कण्टयन्ति स. कण्टयेत् कण्टयेताम् कण्टयेयुः प. कण्टयतु/कण्टयतात् कण्टयताम् कण्टयन्तु ह्य. अकण्टयत् अकण्टयताम् अकण्टयन् अ. अचकण्टत् अचकण्टताम् अचकण्टन् प. कण्टयाञ्चकार कण्टयाञ्चक्रतुः कण्टयाञ्चक्रुः आ. कण्ट्यात् कण्ट्यास्ताम् कण्ट्यासुः श्व. कण्टयिता कण्टयितारौ कण्टयितारः भ. कण्टयिष्यति कण्टयिष्यतः कण्टयिष्यन्ति क्रि. अकण्टयिष्यत् अकण्टयिष्यताम् अकण्टयिष्यन् आत्मनेपद व. कण्टयते कण्टयेते. कण्टयन्ते स. कण्टयेत कण्टयेयाताम् कण्टयेरन् एटयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy