SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 88 व. वेटयति स. वेटयेत् प. वेटयतु/ वेटयतात् ह्य. अवेटयत् अ. अवीवि प. वेटयाञ्चकार आ. वेट्यात् श्व वेटयिता भ. वेटयिष्यति क्रि. अवेटयिष्यत् व. वेटयते स. वेटयेत प. वेटयताम् ह्य. अवेटयत अ. अवीविटत प. वेटयाञ्चक्रे आ. वेटयिषीष्ट श्व. वेटयिता भ. वेटयिष्यते क्रि. अवेटयिष्यत १९२ विट (विट्) शब्दे । परस्मैपद ह्य. अ अ. अजीहित् प. हेटयाञ्चकार आ. यात् श्र. हेटयिता वेटयतः वेताम् वेटयताम् अवेयताम् अवीविटताम् वेटयाञ्चक्रतुः वेट्यास्ताम् वेटयितारौ वेटयिष्यतः व. हेटयति यतः स. त् हेयेताम् प. हेटयतु/हेटयतात् हेटयताम् Jain Education International वेटयन्ति वेटयेयुः वेयन्तु अवेयन् अवीविटन् वेटयाञ्चक्रुः अटयिष्यताम् अवेटयिष्यन् आत्मनेपद वेटयेते वेयाताम् वेताम् अवेताम् अवीविताम् वेटयाञ्चक्राते यन्तम् अवेटयन्त अवीविटन्त वेटयाञ्चक्रिरे वेटयिषीयास्ताम् वेटयिषीरन् वेटयितारौ वेटयितारः वेटयिष्येते वेयिष्यन्ते अटयिष्येताम् अवेटयिष्यन्त १९३ हेट (हेट्) विबाधायाम् । परस्मैपद वेट्यासुः वेटयितार: वेटयिष्यन्ति अहेयताम् अजीहिटताम् हेटयाञ्चक्रतुः हेट्यास्ताम् यितारौ वेटयन्ते वेटरन् टयन्ति हेटयेयुः हेयन्तु अहेयन् अजीहिन् हेटयाञ्चक्रुः हेयासुः हेटयितार: भ. हेटयिष्यति क्रि. अहेटयिष्यत् व. हेटयते स. हेटयेत प. हेयताम् ह्य. अहेटयत अ. अजीहिटत प. हेटयाञ्चक्रे आ. हेटयिषीष्ट श्व. हेटयिता भ. हेटयिष्यते क्रि. अहेटयिष्यत आटयाञ्चकार आ. आट्यात् श्व. आटयिता भ. आटयिष्यति क्रि. आटयिष्यत् व. आटयते स. आटयेत प. आटयताम् ह्य. आटयत अ. आटिटत प. आटयाञ्चक्रे आ. आटयिषीष्ट For Private & Personal Use Only हेटयिष्यतः अहेटयिष्यताम् आत्मनेपद हेटयेते टयन्ते हेयेयाताम् हेटयेरन् ताम् हेटयन्ताम् अहेटयेताम् अहेटयन्त अजीहिताम् अजीहिटन्त हेटयाञ्चक्राते हेटयाञ्चक्रिरे टयिषीयास्ताम् हेटयिषीरन् हेरयितार: हेयितारौ टयिष्येते धातुरत्नाकर द्वितीय भाग हेटयिष्यन्ति अहेटयिष्यन् व. आटयति आटयतः स. आटयेत् आम् प. आटयतु / आटयतात् आटयताम् ह्य. आटयत् आटयताम् अ. आटिटत् आटिताम् प. आटयाञ्चक्रतुः आटयाञ्चक्रुः आट्यास्ताम् आट्यासुः आटयितारौ आटयितारः आटयिष्यतः आटयिष्यन्ति आटयिष्यताम् आटयिष्यन् आत्मनेपद आटयेते अटयिष्येताम् १९४ अट (अट्) गतौ । परस्मैपद आम् आटयेताम् टयिष्यन्ते अहेटयिष्यन्त आटयन्ति आटयेयुः आटयन्तु आटयन् आटिन् आटयन्ते आटयेरन् आटयन्ताम् आटयन्त आटिटन्त आटताम् आटिटेताम् आटयाञ्चक्राते आटयाञ्चक्रिरे आटयिषीयास्ताम् आटयिषीरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy