SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( भ्वादिगण ) ह्य. असाटयत् अ. असीषटत् प. साटयाञ्चकार आ. साठ्यात् श्र. साटयिता भ. साटयिष्यति क्रि. असाटयिष्यत् व. साटयते स. साटयेत प. साटयताम् ह्य. असाटयत अ. असीषटत प. साटयाञ्चक्रे आ. साटयिषीष्ट श्व साटयिता भ. साटयिष्यते क्रि. असाटयिष्यत असाटयताम् असीषटताम् आ. लोट्यात् श्व. लोटयिता भ. लोटयिष्यति क्रि. अलोटयिष्यत् व. लोटय स. लोटयेत साम् साटयेताम् असाटयेताम् असीताम् साटयाञ्चक्राते Jain Education International साटयाञ्चक्रतुः साट्यास्ताम् सारयितारौ साटयिष्यतः साटयिष्यन्ति असाटयिष्यताम् असाटयिष्यन् आत्मनेपद साटयेते व. लोटयति लोटयतः स. लोटत् लोटताम् प. लोटयतु/लोटयतात् लोटयताम् सारयितारौ साटयिष्येते असाटयन् असीषन् ह्य. अलोटयत् अलोटताम् अ. अलुलोटत् अलुलोटताम् प. लोटयाञ्चकार लोटयाञ्चक्रतुः लोट्यास्ताम् लोटयतारौ लोटयिष्यतः साटयाञ्चक्रुः साट्यासुः सारयितार: साटयिषीयास्ताम् साटयिषीरन् सारयितार: साटयिष्यन्ते असाटयिष्येताम् असाटयिष्यन्त १९० लुट (लुट्) विलोटने । परस्मैपद सायन्ते साटयेरन् साटयन्ताम् असाटयन्त असीषटन्त 'साटयाञ्चक्रिरे लोटयन्ति लोटयेयुः लोटयन्तु अलोटयन् अलुलोटन् लोटयाञ्चक्रुः लोट्यासुः लोटयितार: प. लोटयताम् ह्य. अलोटयत अ. अलुलोटत प. लोटयाञ्चक्रे आ. लोटयिषीष्ट लोटयन्ते लोटयेरन् श्व. लोटयिता भ. लोटयिष्यते क्रि. अलोटयिष्यत a. चेट स. चेटयेत प. चेटयताम् ह्य. अचेटयत अ. अचीचिटत प. चेटयाञ्चक्रे आ. चेटयिषीष्ट लोटयिष्यन्ति श्व. चेटयिता अलोटयिष्यताम् अलोटयिष्यन् भ. चेटयिष्यते आत्मनेपद क्रि. अचेटयिष्यत लोटयेते लोटयेयाताम् व. चेंटयति स. चेत् प. चेटयतु / चेटयतात् ह्य. अचेत् अ. अचीचिटत् प. चेटयाञ्चकार आ. चेट्यात् श्व. चेटयिता भ. चेटयिष्यति क्रि. अचेटयिष्यत् For Private & Personal Use Only १९१ चिट (चिट्) प्रैष्ये । लोटयेताम् लोटयन्ताम् अलोटताम् अलोटयन्त अलुलोटत अलुलोटेताम् लोटयाञ्चक्राते लोटयाञ्चक्रिरे लोटयिषीयास्ताम् लोटयिषीरन् लोटयितारौ लोटयितारः लोटयिष्येते लोटयिष्यन्ते अलोटयिष्येताम् अलोटयिष्यन्त परस्मैपद चेटयतः चेटताम् चेटयताम् अचेताम् अचीचिटताम् चेटयाञ्चक्रतुः चेट्यास्ताम् चेटयितारौ चेटयिष्यतः अचेटयिष्यताम् आत्मनेपद चेटयेते चेटयेयाताम् चेटयेताम् अचेताम् अचीचिताम् चेटयाञ्चक्राते 87 चेटयितारौ चेटयिष्येते अचेटयिष्येताम् चेटयन्ति चेटयेयुः चेटयन्तु अचेयन् अचीचिटन् चेटयाञ्चक्रुः चेट्यासुः चेटयितारः चेटयिष्यन्ति अटयिष्यन् चेटयन्ते चेटयेरन् चेटयन्ताम् अचेटयन्त अचीचिन्त चेटयाञ्चक्रिरे चेटयिषीयास्ताम् चेटयिषीरन् चेटयितार: चेटयिष्यन्ते अचेटयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy