SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 531 दमलाम् दमथितारौ दागिता. ॥ अथ शमादीनाष्टकम् ॥ १२३० शमूच् (शम्) उपशमे । परस्मैपद व. शमयति शमयतः शमयन्ति स. शमयेत् शमयेताम् शमयेयुः प. शमयतु/शमयतात् शमयताम् शमयन्तु ह्य. अशमयत् अशमयताम् अशमयन् अ. अशीशमत् अशीशमताम् अशीशमन् प. शमयाञ्चकार शमयाञ्चक्रतुः शमयाञ्चक्रुः आ. शम्यात् शम्यास्ताम् शम्यासुः श्व. शमयिता शमयितारौ शमयितार: भ. शमयिष्यति शमयिष्यतः शमयिष्यन्ति क्रि. अशमयिष्यत् अशमयिष्यताम् अशमयिष्यन् आत्मनेपद व. शमयते शमयेते शमयन्ते स. शमयेत शमयेयाताम् शमयेरन् प. शमयताम् शमयेताम् शमयन्ताम् ह्य. अशमयत अशमयेताम् अशमयन्त अ. अशीशमत अशीशमेताम अशीशमन्त प. शमयाञ्चके शमयाञ्चक्राते शमयाञ्चक्रिरे आ. शमयिषीष्ट शमयिषीयास्ताम् शमयिषीरन् श्र. शमयिता शमयितारौ शमयितारः भ. शमयिष्यते शमयिष्येते शमयिष्यन्ते क्रि. अशमयिष्यत अशमयिष्येताम् अशमयिष्यन्त १२३१ दमूच् (दम्) उपशमे । परस्मैपद व. दमयति दमयत: दमयन्ति स. दमयेत् दमयेताम् दमयेयुः प. दमयतु/दमयतात् दमयताम् दमयन्तु ह्य, अदमयत् अदमयताम् अदमयन् अ. अदीदमत् अदीदमताम् अदीदमन् प. दमयाञ्चकार दमयाञ्चक्रतुः दमयाञ्चक्रुः आ. दम्यात् दम्यास्ताम् दम्यासुः श्व. दमयिता दमयितारौ दमयितारः भ. दमयिष्यति दमयिष्यत: दमयिष्यन्ति क्रि. अदमयिष्यत् अदमयिष्यताम् अदमयिष्यन् आत्मनेपद व. दमयते दमयेते दमयन्ते स. दमयेत दमयेयाताम् दमयेरन् प. दमयताम् दमयन्ताम् ह्य. अदमयत अदमयेताम् अदमयन्त अ. अदीदमत अदीदमेताम अदीदमन्त प. दमयाञ्चके दमयाञ्चक्राते दमयाञ्चक्रिरे आ. दमयिषीष्ट दमयिषीयास्ताम् दमयिषीरन् श्व. दमयिता भ. दमयिष्यते दमयिष्येते दमयिष्यन्ते क्रि. अदमयिष्यत अदमयिष्येताम् अदमयिष्यन्त १२३२ तमूच् (तम्) काङ्क्षायाम् । परस्मैपद व. तमयति तमयत: तमयन्ति स. तमयेत् तमयेताम् तमयेयुः प. तमयतु/तमयतात् तमयताम् तमयन्तु ह्य. अतमयत् अतमयताम् अतमयन् अ. अतीतमत् अतीतमताम् अतीतमन् प. तमयाञ्चकार तमयाञ्चक्रतुः तमयाञ्चक्रुः आ. तम्यात् तम्यास्ताम् तम्यासुः श्व. तमयिता तमयितारौ तमयितार: भ. तमयिष्यति तमयिष्यतः तमयिष्यन्ति क्रि. अतमयिष्यत् अतमयिष्यताम् अतमयिष्यन् आत्मनेपद व, तमयते तमयेते तमयन्ते स. तमयेत तमयेयाताम् तमयेरन् प. तमयताम् तमयेताम् तमयन्ताम् ह्य. अतमयत अतमयेताम् अतमयन्त अ. अतीतमत अतीतमेताम अतीतमन्त प. तमयाञ्चक्रे तमयाञ्चक्राते तमयाञ्चक्रिरे आ. तमयिषीष्ट तमयिषीयास्ताम् तमयिषीरन् श्व. तमयिता तमयितारौ तमयितार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy