SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ 532 धातुरलाकर द्वितीय भाग OF Pार भ. तमयिष्यते तमयिष्येते तमयिष्यन्ते क्रि. अतमयिष्यत अतमयिष्येताम् अतमयिष्यन्त १२३३ श्रमूच् (श्रम्) खेदतपसोः । परस्मैपद व. श्रमयति श्रमयतः श्रमयन्ति स. श्रमयेत श्रमयेताम् श्रमयेयुः प. श्रमयतु/श्रमयतात् श्रमयताम् श्रमयन्तु ह्य. अश्रमयत् अश्रमयताम् अश्रमयन् अ. अशिश्रमत् अशिश्रमताम् अशिश्रमन् प. श्रमयाञ्चकार श्रमयाञ्चक्रतुः श्रमयाञ्चक्रुः आ. श्रम्यात् श्रम्यास्ताम् श्रम्यासुः श्व. श्रमयिता श्रमयितारौ श्रमयितार: भ. श्रमयिष्यति श्रमयिष्यतः श्रमयिष्यन्ति क्रि. अश्रमयिष्यत् अश्रमयिष्यताम् अश्रमयिष्यन् आत्मनेपद व. श्रमयते श्रमयेते श्रमयन्ते स. श्रमयेत श्रमयेयाताम् श्रमयेरन् श्रमयताम् श्रमयेताम् श्रमयन्ताम् ह्य. अश्रमयत अश्रमयेताम् अश्रमयन्त अ. अशिश्रमत अशिश्रमेताम अशिश्रमन्त प. श्रमयाञ्चके श्रमयाञ्चक्राते श्रमयाञ्चक्रिरे आ. श्रमयिषीष्ट श्रमयिषीयास्ताम् श्रमयिषीरन् श्व. श्रमयिता श्रमयितारौ श्रमयितारः भ. श्रमयिष्यते श्रमयिष्येते श्रमयिष्यन्ते क्रि. अश्रमयिष्यत अश्रमयिष्येताम् अश्रमयिष्यन्त १२३४ भ्रमूच् (भ्रम्) अनवस्थाने । ९७० भ्रमवद्रूपाणि । १२३५ क्षमौच (क्षम्) सहने। ७८८ क्षमौषिवद्रूपाणि । १२३६ मदैच् (मद्) हर्षे। १०४८ मदैवद्रूपाणि । १२३७ क्लमूच् (क्लम्) ग्लानौ । परस्मैपद व. क्लमयति क्लमयतः क्लमयन्ति स. क्लमयेत् क्लमयेताम् क्लमयेयुः प. क्लमयतु/क्लमयतात् क्लमयताम् क्लमयन्तु क्लमय/क्लमयतात् क्लमयतम् क्लमयत ह्य. अक्लमयत् अक्लमयताम् अक्लमयन् अ. अचिक्लमत् अचिक्लमताम् अचिक्लमन् प. क्लमयाञ्चकार क्लमयाञ्चक्रतुः क्लमयाञ्चक्रुः आ. क्लम्यात् क्लम्यास्ताम् क्लम्यासुः श्व. क्लमयिता क्लमयितारौ क्लमयितार: भ. क्लमयिष्यति क्लमयिष्यतः क्लमयिष्यन्ति क्रि. अक्लमयिष्यत् अक्लमयिष्यताम् अक्लमयिष्यन् आत्मनेपद व. क्लमयते क्लमयेते क्लमयन्ते स. क्लमयेत क्लमयेयाताम् क्लमयेरन् प. क्लमयताम् क्लमयेताम् क्लमयन्ताम् ह्य. अक्लमयत अक्लमयेताम् अक्लमयन्त अ. अचिक्लमत अचिक्लमेताम अचिक्लमन्त प. क्लमयाञ्चके क्लमयाञ्चक्राते क्लमयाञ्चक्रिरे आ. क्लमयिषीष्ट क्लमयिषीयास्ताम् क्लमयिषीरन् श्व. क्लमयिता क्लमयितारौ क्लमयितार: भ. क्लमयिष्यते क्लमयिष्येते क्लमयिष्यन्ते क्रि. अक्लमयिष्यत अक्लमयिष्येताम् अक्लमयिष्यन्त ॥ अथ प्रकृतवर्णक्रमेण हाताशवा. १२३८ मुहौच् (मुह) वैचित्ये । परस्मैपद व. मोहयति मोहयतः मोहयन्ति स, मोहयेत् मोहयेताम् प. मोहयतु/मोहयतात् मोहयताम् मोहयन्तु ह्य. अमोहयत् अमोहयताम् अमोहयन् अ. अमूमुहत् अमूमुहताम् अमूमुहन् प. मोहयाञ्चकार मोहयाञ्चक्रतुः मोहयाञ्चक्रुः आ. मोह्यात् मोह्यास्ताम् श्व. मोहयिता मोहयितारौ मोहयितार: भ. मोहयिष्यति मोहयिष्यतः मोहयिष्यन्ति क्रि. अमोहयिष्यत् अमोहयिष्यताम् अमोहयिष्यन् आत्मनेपद व. मोहयते मोहयेते मोहयन्ते स. मोहयेत मोहयेयाताम् मोहयेरन् मोहयेयुः मोह्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy