SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (दिवादिगण) 533 द्रोह्यासुः प. मोहयताम् मोहयेताम् मोहयन्ताम् ह्य. अमोहयत अमोहयेताम् अमोहयन्त अ. अमूमुहत अमूमुहेताम अमूमुहन्त प. मोहयाञ्चके मोहयाञ्चक्राते मोहयाञ्चक्रिरे आ. मोहयिषीष्ट मोहयिषीयास्ताम् मोहयिषीरन् श्व. मोहयिता मोहयितारौ मोहयितार: भ. मोहयिष्यते मोहयिष्येते मोहयिष्यन्ते क्रि. अमोहयिष्यत अमोहयिष्येताम् अमोहयिष्यन्त १२३९ दुहौच (दुह्) जिघांसायाम् । परस्मैपद व. द्रोहयति द्रोहयतः द्रोहयन्ति स. द्रोहयेत् द्रोहयेताम् द्रोहयेयुः प. द्रोहयतु/द्रोहयतात् द्रोहयताम् द्रोहयन्तु ह्य. अद्रोहयत् अद्रोहयताम् अद्रोहयन् अ. अदुदुहत् अदुदुहताम् अदुदुहन् प. द्रोहयाञ्चकार द्रोहयाञ्चक्रतुः द्रोहयाञ्चक्रुः आ. द्रोह्यात् द्रोह्यास्ताम् श्व. द्रोहयिता द्रोहयितारौ द्रोहयितारः भ, द्रोहयिष्यति द्रोहयिष्यतः द्रोहयिष्यन्ति क्रि, अद्रोहयिष्यत् अद्रोहयिष्यताम् अद्रोहयिष्यन् आत्मनेपद व. द्रोहयते द्रोहयेते द्रोहयन्ते स. द्राहयेत द्रोहयेयाताम् द्रोहयेरन् प. द्रोहयताम् द्रोहयेताम् द्रोहयन्ताम् ह्य. अद्रोहयत अद्रोहयेताम् अद्रोहयन्त अ. अदुदुहत अदुदुहेताम अदुद्रुहन्त प. द्रोहयाञ्चक्रे द्रोहयाञ्चक्राते द्रोहयाञ्चक्रिरे आ. द्रोहयिषीष्ट द्रोहयिषीयास्ताम् द्रोहयिषीरन् श्र. द्रोहयिता द्रोहयितारौ द्रोहयितारः भ. द्रोहयिष्यते द्रोहयिष्येते द्रोहयिष्यन्ते क्रि. अद्रोहयिष्यत अद्रोहयिष्येताम् अद्रोहयिष्यन्त १२४० ष्णुहोच् (स्नुह्) उद्गिरणे । परस्मैपद व. स्नोहयति स्नोहयतः स्नोहयन्ति स. स्नोहयेत् स्नोहयेताम् स्नोहयेयुः प. स्नोहयतु/स्नोहयतात् स्नोहयताम् स्नोहयन्त ह्य. अस्नोहयत् अस्नोहयताम् अस्नोहयन् अ. असुष्णुहत् असुष्णुहताम् असुष्णुहन् प. स्नोहयाञ्चकार स्नोहयाञ्चक्रतुः स्नोहयाञ्चक्रुः आ. स्नोह्यात् स्नोह्यास्ताम् स्नोह्यासुः श्व. स्नोहयिता स्नोहयितारौ स्नोहयितार: भ. स्नोहयिष्यति स्नोहयिष्यतः स्नोहयिष्यन्ति क्रि. अस्नोहयिष्यत् अस्नोहयिष्यताम् अस्नोहयिष्यन् आत्मनेपद व. स्नोहयते स्नोहयेते स्नोहयन्ते स. स्नोहयेत स्नोहयेयाताम् स्नोहयेरन् प. स्नोहयताम् स्नोहयेताम् स्नोहयन्ताम् ह्य. अस्नोहयत अस्नोहयेताम् अस्नोहयन्त अ. असुष्णुहत असुष्णुहेताम असुष्णुहन्त प. स्नोहयाञ्चक्रे स्नोहयाञ्चक्राते स्नोहयाञ्चक्रिरे आ. स्नोहयिषीष्ट स्नोहयिषीयास्ताम् स्नोहयिषीरन् श्व. स्नोहयिता स्नोहयितारौ स्नोहयितारः भ. स्नोहयिष्यते स्नोहयिष्येते स्नोहयिष्यन्ते क्रि. अस्नोहयिष्यत अस्नोहयिष्येताम् अस्नोहयिष्यन्त १२४१ ष्णिहौच (स्निह्) प्रीतौ । परस्मैपद व. स्नेहयति स्नेहयतः स्नेहयन्ति स. स्नेहयेत् स्नेहयेताम् स्नेहयेयुः प. स्नेहयतु/स्नेहयतात् स्नेहयताम् स्नेहयन्तु ह्य. अस्नेहयत् अस्नेहयताम् अस्नेहयन् अ. असिष्णिहत् असिष्णिहताम् असिष्णिहन् प. स्नेहयाञ्चकार स्नेहयाञ्चक्रतुः स्नेहयाञ्चक्रुः आ. स्नेह्यात् स्नेह्यास्ताम् स्नेह्यासुः श्व. स्नेहयिता स्नेहयितारौ स्नेहयितारः भ. स्नेहयिष्यति स्नेहयिष्यतः स्नेहयिष्यन्ति क्रि. अस्नेहयिष्यत् अस्नेहयिष्यताम् अस्नेहयिष्यन् आत्मनेपद व. स्नेहयते स्नेहयेते स्नेहयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy