SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 177 अदिद्रमन् अदिद्रमत अदिद्रमाम द्रमयाञ्चक्रुः द्रमयाञ्चक्र द्रमयाञ्चकृम अ. अदिद्रमत् अदिद्रमताम् अदिद्रमः अदिद्रमतम् अदिद्रतम् अदिद्रमाव प. द्रमयाञ्चकार द्रमयाञ्चक्रतुः द्रमयाञ्चकर्थ द्रमयाञ्चक्रथुः द्रमयाञ्चकार/चकर द्रमयाञ्चकृव द्रमयाम्बभूव/द्रमयामास आ. दम्यात् द्रम्यास्ताम् द्रम्या: द्रम्यास्तम् द्रम्यासम् द्रम्यास्व शु. द्रमयिता द्रमयितारौ द्रमयितासि द्रमयितास्थ: द्रमयितास्मि द्रमयितास्वः भ. द्रमयिष्यति द्रमयिष्यतः द्रमयिष्यसि द्रमयिष्यथ: द्रमयिष्यामि द्रमयिष्याव: क्रि. अद्रमयिष्यत् अद्रमयिष्यताम् अद्रमयिष्यः अद्रमयिष्यतम् अद्रमयिष्यम् अद्रमयिष्याव आत्मनेपद व. द्रमयते द्रमयेते द्रमयेथे द्रमये द्रमयावहे स. द्रमयेत द्रमयेयाताम् द्रमयेथाः द्रमयेयाथाम् द्रमयेय द्रमयेवहि प. द्रमयताम् द्रमयेताम् द्रमयस्व द्रमयेथाम् द्रमयै द्रमयावहै ह्य. अद्रमयत अद्रमयेताम् अद्रमयथाः अद्रमयेथाम् अद्रमयावहि अ. अदिद्रमत अदिद्रमेताम् द्रम्यासुः द्रम्यास्त द्रम्यास्म द्रमयितारः द्रमयितास्थ द्रमयितास्मः द्रमयिष्यन्ति द्रमयिष्यथ द्रमयिष्यामः अद्रमयिष्यन् अद्रमयिष्यत अद्रमयिष्याम अदिद्रमथाः अदिद्रमेथाम् अदिद्रमध्वम् अदिद्रमे अदिद्रमावहि अदिद्रमामहि द्रमयाञ्चके द्रमयाञ्चक्राते द्रमयाञ्चक्रिरे द्रमयाञ्चकृषे द्रमयाञ्चक्राथे द्रमयाञ्चकृढ्वे द्रमयाञ्चक्रे द्रमयाञ्चकृवहे द्रमयाञ्चकृमहे द्रमयाम्बभूव/द्रमयामास आ. द्रमयिषीष्ट द्रमयिषीयास्ताम् द्रमयिषीरन् द्रमयिषीष्ठाः द्रमयिषीयास्थाम् द्रमयिषीढ्वम् द्रमयिषीध्वम् द्रमयिषीय द्रमयिषीवहि द्रमयिषीमहि श्व. द्रमयिता द्रमयितारौ द्रमयितारः द्रमयितासे द्रमयितासाथे द्रमयिताध्वे द्रमयिताहे द्रमयितास्वहे द्रमयितास्महे भ. द्रमयिष्यते द्रमयिष्येते द्रमयिष्यन्ते द्रमयिष्यसे द्रमयिष्येथे द्रमयिष्यध्वे द्रमयिष्ये द्रमयिष्यावहे द्रमयिष्यामहे क्रि. अद्रमयिष्यत अद्रमयिष्येताम् अद्रमयिष्यन्त अद्रमयिष्यथाः अद्रमयिष्येथाम् अद्रमयिष्यध्वम् अद्रमयिष्ये अद्रमयिष्यावहि अद्रमयिष्यामहि ३९४ हम्म (हम्म्) गतौ। परस्मैपद व. हम्मयति हम्मयत: हम्मयन्ति स. हम्मयेत् हम्मयेताम् हम्मयेयुः प. हम्मयतु/हम्मयतात् हम्मयताम् हम्मयन्तु ह्य. अहम्मयत् अहम्मयताम् अहम्मयन् अ. अजहम्मत् अजहम्मताम् अजहम्मन् प. हम्मयाञ्चकार हम्मयाञ्चक्रतुः हम्मयाञ्चक्रुः आ. हम्म्यात् हम्म्यास्ताम् हम्म्यासुः श्व. हम्मयिता हम्मयितारौ हम्मयितार: भ. हम्मयिष्यति हम्मयिष्यतः हम्मयिष्यन्ति क्रि. अहम्मयिष्यत् अहम्मयिष्यताम् अहम्मयिष्यन् द्रमयन्ते द्रमयसे द्रमयध्वे द्रमयामहे द्रमयेरन् द्रमयेध्वम् द्रमयेमहि द्रमयन्ताम् द्रमयध्वम् द्रमयामहै अदमयन्त अद्रमयध्वम् अद्रमयामहि अदिद्रमन्त अद्रमये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy