SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 178 " धातुरत्नाकर द्वितीय भाग गमयत: आत्मनेपद व. हम्मयते हम्मयेते हम्मयन्ते स. हम्मयेत हम्मयेयाताम् हम्मयेरन हम्मयताम् हम्मयेताम् हम्मयन्ताम् ह्य. अहम्मयत अहम्मयेताम् अहम्मयन्त अ. अजहम्मत अजहम्मेताम अजहम्मन्त प. हम्मयाञ्चके हम्मयाञ्चक्राते हम्मयाञ्चक्रिरे आ. हम्मयिषीष्ट हम्मयिषीयास्ताम् हम्मयिषीरन् श्व. हम्मयिता हम्मयितारौ हम्मयितार: भ. हम्मयिष्यते हम्मयिष्येते हम्मयिष्यन्ते क्रि. अहम्मयिष्यत अहम्मयिष्येताम् अहम्मयिष्यन्त ३९५ मीम (मीम्) गतौ। परस्मैपद व, मीमयति मीमयतः मीमयन्ति स. मीमयेत् मीमयेताम् मीमयेयुः प. मीमयतु/मीमयतात् मीमयताम् मीमयन्तु ह्य. अमीमयत् अमीमयताम् अमीमयन् अ. अमिमीमत् अमिमीमताम् अमिमीमन् प. मीमयाञ्चकार मीमयाञ्चक्रतुः मीमयाञ्चक्रुः आ. मीम्यात् मीम्यास्ताम् मीम्यासुः श्व. मीमयिता मीमयितारौ मीमयितारः भ. मीमयिष्यति मीमयिष्यतः मीमयिष्यन्ति क्रि. अमीमयिष्यत् अमीमयिष्यताम् अमीमयिष्यन् आत्मनेपद व. मीमयते मीमयेते मीमयन्ते स. मीमयेत मीमयेयाताम् मीमयेरन् प. मीमयताम् मीमयेताम् मीमयन्ताम् ह्य. अमीमयत अमीमयेताम् अमीमयन्त अ. अमिमीमत अमिमीमेताम अमिमीमन्त प. मीमयाञ्चके मीमयाञ्चक्राते मीमयाञ्चक्रिरे आ. मीमयिषीष्ट मीमयिषीयास्ताम् मीमयिषीरन् श्व. मीमयिता मीमयितारौ मीमयितारः भ. मीमयिष्यते मीमयिष्येते मीमयिष्यन्ते क्रि. अमीमयिष्यत अमीमयिष्येताम् अमीमयिष्यन्त ३९६ गम्लं (गम्) गतौ। परस्मैपद व, गमयति गमयन्ति स. गमयेत् गमयेताम गमयेयुः प. गमयतु/गमयतात् गमयताम् गमयन्तु ह्य. अगमयत् अगमयताम् अगमयन अ. अजीगमत् अजीगमताम् अजीगमन् प. गमयाञ्चकार गमयाञ्चक्रतुः गमयाञ्चक्रुः आ. गम्यात् गम्यास्ताम् गम्यासुः श्व. गमयिता गमयितारौ गमयितारः भ. गमयिष्यति गमयिष्यतः गमयिष्यन्ति क्रि. अगमयिष्यत् अगमयिष्यताम् अगमयिष्यन परस्मैपद व. गमयते गमयेते गमयन्ते स. गमयेत गमयेयाताम् गमयेरन् प. गमयताम् गमयेताम् गम्यन्ताम् ह्य. अगमयत अगमयेताम् अगमयन्त अ. अजीगमत अजीगमेताम् अजीगमन्त प. गमयाञ्चक्रे गमयाञ्चक्राते गमयाञ्चक्रिरे आ. गमयिषीष्ट गमयिषीयास्ताम् गमयिषीरन् श्व. गमयिता गमयितारौ गमयितार: भ. गमयिष्यते गमयिष्येते गमयिष्यन्ते क्रि. अगमयिष्यत अगमयिष्येताम् अगमयिष्यन्त ॥ अथ यान्ता अष्टौ॥ ३९७ हय (हय्) क्लान्तौ च। परस्मैपद व. हाययति हाययतः हाययन्ति हाययसि हाययथ: हाययथ हाययामि हाययाव: हाययामः | स. हाययेत् हाययेताम् हाययेयुः हायये: हाययेतम् हाययेत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy