SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) हाययेयम् हायव प. हाययतु / हाययतात् हाययताम् हायय/हाययतात् हाययतम् हाययाव हाययानि ह्य. अहाययत् अहाययः अहाययम् अ. अजीहयत् अजीहयः अजीहयम् प. हाययाञ्चकार हाययाञ्चक्रतुः हाययाञ्चक्रुः हाययाञ्चकर्थ हाययाञ्चक्रथुः हाययाञ्चक्र हाययाञ्चकार/चकर हाययाञ्चकृव हाययाञ्चकृम हाययाम्बभूव / हाययामास आ. हाय्यात् हाय्या: हाय्यासम् श्व हाययिता हाय्यास्ताम् हाय्यास्तम् हाय्यास्व हाय्यास्म हाययितारौ हाययितारः हाययितास्थः हाययितास्थ हाययितास्वः हाययितास्मः हाययिष्यतः हाययिष्यन्ति हाययिष्यथः हाययिष्यथ हाययिष्यावः हाययिष्यामः अहाययिष्यताम् अहाययिष्यन् अहाययिष्यः अहाययिष्यतम् अहाययिष्यत अहाययिष्यम् अहाययिष्याव अहाययिष्याम आत्मनेपद हाययितासि हाययितास्मि भ. हाययिष्यति हाययिष्यसि हाययिष्यामि क्रि. अहाययिष्यत् व. हाययते हायसे हायये स. हाययेत हायेथाः हाययेय प. हाययताम् अहाययताम् अहाययतम् अहाययाव अहाययाम अजीहताम् अजीहन् अजीहयतम् अजीहयत अजीहयाव अजीहयाम Jain Education International हायम हाययन्तु हाययत हाययाम अहाययन् अहाययत हाययेते हाययेथे हाययावहे हायाताम् हाययेयाथाम् हाययेवहि हाम् हाय्यासुः हाय्यास्त हाययन्ते हायवे हाम हायेरन् हायेध्वम् हाय महि हाययन्ताम् हाययस्व हाययै ह्य. अहाययत अहाययथाः अहायये अ. अजीहयत अजीहयथाः अजीहये प. हाययाञ्चक्रे हाययाञ्चकृषे हाययाञ्चक्रे आ. हाययिषीष्ट हाययिषीष्ठाः हाययिषीय हाययाम्बभूव / हाययामास श्व. हाययिता हाययितासे हाययिता भ. हाययिष्यते हाययिष्यसे हाययिष्ये क्रि. अहाययिष्यत अहाययिष्यथाः अहाययिष्ये हायेथाम् हायया है व. हर्ययति स. हर्ययेत् प. हर्ययतु / हर्ययतात् ह्य. अहर्ययत् अ. अजहर्यत् प. हर्ययाञ्चकार आ. हर्य्यात् अहायताम् अहायेथाम् अहाययावहि For Private & Personal Use Only हाम् अजीहयेथाम् अजीहयावहि हायाञ्चक्राते हायाञ्च हाययाञ्चकृवहे हाययिषीवहि हाययितारौ हाययिषीयास्ताम् हाययिषीरन् हाययिषीयास्थाम् हाययिषीढ्वम् हाययिषीध्वम् हाययिषीमहि हाययितार: हाययितासाथे हाययिताध्वे ३९८ हर्य (ह) क्लान्तौ च । परस्मैपद हाययध्वम् हाया अहाययन्त अहाययध्वम् अहाययामहि अजीहयन्त अजीहयध्वम् अजीहयामहि हर्ययत: हर्यताम् हर्ययताम् अहर्ययताम् 179 हाययाञ्चक्रिरे हाययाञ्चकृदवे हाययाञ्चकृमहे हाययितास्व हाययितास्महे हाययिष्येते हाययिष्यन्ते हाययिष्येथे हाययिष्यध्वे हाययिष्यावहे हाययिष्यामहे अहाययिष्येताम् अहाययिष्यन्त अहाययिष्येथाम् अहाययिष्यध्वम् अहाययिष्यावहि अहाययिष्यामहि हाम् हर्ययाञ्चक्रतुः हर्य्यास्ताम् हर्ययन्ति हर्ययेयुः हर्ययन्तु अहर्ययन् अजहर्यन् हर्ययाञ्चक्रुः हर्य्यासुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy