SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 180 धातुरत्नाकर द्वितीय भाग श्व. हर्ययिता हर्ययितारौ हर्ययितार: भ. हर्ययिष्यति हर्ययिष्यतः हर्ययिष्यन्ति क्रि. अहर्ययिष्यत् अहर्ययिष्यताम् अहर्ययिष्यन् आत्मनेपद व. हर्ययते हर्ययेते हर्ययन्ते स. हर्ययेत हर्ययेयाताम् हर्ययेरन् प. हर्ययताम् हर्ययेताम् हर्ययन्ताम् ह्य. अहर्ययत अहर्ययेताम् अहर्ययन्त अ. अजहर्यत अजहर्येतामा अजहर्यन्त प. हर्ययाञ्चके हर्ययाञ्चक्राते हर्ययाञ्चक्रिरे आ. हर्ययिषीष्ट हर्ययिषीयास्ताम् हर्ययिषीरन् श्व. हर्ययिता हर्ययितारौ हर्ययितारः भ. हर्ययिष्यते हर्ययिष्येते हर्ययिष्यन्ते क्रि. अहर्ययिष्यत अहर्ययिष्येताम् अहर्ययिष्यन्त ३९९ मव्य (मव्य) बन्धने। परस्मैपद व. मव्ययति मव्ययतः मव्ययन्ति स. मव्ययेत् मव्ययेताम् मव्ययेयुः प. मव्ययतु/मव्ययतात् मव्ययताम् मव्ययन्तु ह्य, अमव्ययत् अमव्ययताम् अमव्ययन् अ. अममव्यत् अममव्यताम् अममव्यन् प. मव्ययाञ्चकार मव्ययाञ्चक्रतुः मव्ययाञ्चक्रुः आ. मव्य्यात् मय्यास्ताम् मव्ययासुः श्व. मव्ययिता मव्ययितारौ मव्ययितार: भ. मव्ययिष्यति मव्ययिष्यतः मव्ययिष्यन्ति क्रि. अमव्ययिष्यत् अमव्ययिष्यताम् अमव्ययिष्यन् आत्मनेपद व. मव्ययते मव्ययेते मव्ययन्ते स. मव्ययेत मव्ययेयाताम् मव्ययेरन् प. मव्ययताम् मव्ययेताम् मव्ययन्ताम् ह्य. अमव्ययत अमव्ययेताम् अमव्ययन्त अ. अममव्यत अममध्येताम अममव्यन्त प. मव्ययाञ्चक्रे मव्ययाञ्चक्राते मव्ययाञ्चक्रिरे आ. मव्ययिषीष्ट मव्ययिषीयास्ताम् मव्ययिषीरन् श्व. मव्ययिता मव्ययितारौ मव्ययितारः भ. मव्ययिष्यते मव्ययिष्येते मव्ययिष्यन्ते क्रि. अमव्ययिष्यत अमव्ययिष्येताम् अमव्ययिष्यन्त ४०० सूर्य (सूय) ईर्ष्यायाम्। परस्मैपद व. सूय॑यति सूर्घायत: सूर्ध्ययन्ति | स. सूर्ययेत् सू_येताम् सूर्ययेयुः प. सूय॑यतु/सूर्ययतात् सूर्ययताम् सूर्ययन्तु ह्य. असूर्ययत् असूय॑यताम् असूय॑यन् अ. असुसूय॑त् असुसूयंताम् असुसूय॑न् प. सूर्घायाञ्चकार सूर्घायाश्चक्रतुः सूर्घायाञ्चक्रुः आ. सूर्य्यात् सूर्यास्ताम् सूर्य्यासुः श्व. सूर्ध्ययिता सूर्ययितारौ सूर्ययितारः भ. सूर्ययिष्यति सूययिष्यतः सूर्ययिष्यन्ति क्रि. असूर्ययिष्यत् असूर्ययिष्यताम् अराययिष्यन् परस्मैपद व. सूय॑यते सूय॑यन्ते स. सूय॑येत सूर्ययेयाताम् सू_येरन् प. सूर्ययताम् सू_येताम् सूर्थ्ययन्ताम् ह्य. असूय॑यत असूय॑येताम् असूय॑यन्त अ. असुसूयंत असुसूर्येताम् असुसूर्ध्यन्त प. सूर्ययाञ्चक्रे सूर्ययाञ्चक्राते सूर्घायाञ्चक्रिरे आ. सूर्ययिषीष्ट सूर्ययिषीयास्ताम् सूर्ध्ययिषीरन् श्व. सूर्ययिता सूर्ययितारौ सूर्ययितारः भ. सूर्ध्ययिष्यते सूर्ध्ययिष्येते सूर्ययिष्यन्ते क्रि. असूययिष्यत असूर्ययिष्येताम् असूय॑यिष्यन्त ४०१ ईर्ष्या (ईय) ईर्ष्यायाम्। परस्मैपद व. ईय॑यति ईय॑यत: ईय॑यन्ति स. ईय॑येत् ईय॑येताम् ईययेयुः प. ईय॑यतु/ईय॑यतात् ईय॑यताम् ईय॑यन्तु ह्य. ऐय॑यत् ऐययताम् ऐययन् सूय॑येते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy