SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) अ. ऐर्चिक्ष्यत् प. ईययाञ्चकार आ. ईक्ष्य्र्यात् श्व ईर्क्ष्ययिता भ. ईर्क्ष्ययिष्यति क्रि. ऐयिष्यत् व. ईयते स. ईश्र्ययेत प. ईयताम् ह्य. ऐययत अ. ऐचिक्ष्यत प. ईययाञ्चक्रे आ. ईयिषीष्ट श्व. ईर्क्ष्ययिता भ. ईर्क्ष्ययिष्यते क्रि. ऐयिष्यत ह्य. ऐर्ष्ययत् अ. ऐष्यित् प. ईर्ष्ययाञ्चकार आ. ईयत् श्व. ईर्ष्ययिता भ. ईर्ष्ययिष्यति क्रि. ऐर्ष्ययिष्यत् ऐचिक्ष्यताम् ईर्श्ययाञ्चक्रतुः ईक्ष्य्र्यास्ताम् ईयितारौ व. ईर्ष्ययते स. ईर्ष्ययेत प. ईर्ष्ययताम् ईयिष्यतः ऐयिष्यताम् आत्मनेपद ईयेते Jain Education International ४०२ ईर्ष्या (ई) ईर्ष्यायाम् । परस्मैपद व. ईर्ष्ययति ईर्ष्ययतः स. ईर्ष्ययेत् ईर्ष्ययेताम् प. ईर्ष्ययतु/ईर्ष्ययतात् ईर्ष्ययताम् ईयन्ते ईर्ष्ययेयाताम् ईयेरन् ईयन्ताम् ईयेताम् ऐयेताम् ऐर्चिक्ष्येताम् ईयाञ्चक्राते ऐययन्त ऐर्चिक्ष्यन्त ईयाञ्चक्रिरे ईर्क्ष्ययिषीयास्ताम् ईर्क्ष्ययिषीरन् ईयितारौ ईर्क्ष्ययितारः ईयिष्ये ईर्श्ययिष्यन्ते ऐयिष्येताम् ऐयिष्यन्त ऐचिक्ष्यन् ईयाञ्चक्रुः ईक्ष्र्यासुः ईयितार : ईयिष्यन्ति ऐयिष्यन् ऐर्ष्ययताम् ऐष्यिताम् ईर्ष्ययाञ्चक्रतुः ईर्ष्यास्ताम् तारौ आत्मनेपद ईर्ष्ययेते ईर्ष्ययन्ति ईर्ष्ययेयुः ईर्ष्ययन्तु ऐर्ष्ययन् ऐष्टियन् ईर्ष्ययाञ्चक्रुः ईर्ष्यासुः ईर्ष्ययितार: ईर्ष्ययिष्यतः ईर्ष्ययिष्यन्ति ऐयिष्यताम् ऐर्ष्ययिष्यन् ईर्ष्ययन्ते ईर्ष्ययेयाताम् ईर्ष्ययेरन् ईर्ष्ययेताम् ईर्ष्ययन्ताम् ह्य. ऐर्ष्ययत अ. ऐष्यित प. ईर्ष्ययाञ्चक्रे आ. ईर्ष्ययिषीष्ट श्व. ईर्ष्ययिता भ. ईर्ष्ययिष्यते क्रि. ऐर्ष्ययिष्यत ४०३ शुच्यै (शुच्य्) अभिषवे । परस्मैपद ह्य. अशुच्ययत् अशुच्ययः अशुच्ययम् अ. अशुशुच्यत् अशुशुच्य: अशुशुच्यम् प. शुच्ययाञ्चकार व. शुच्ययति शु शुच्ययामि स. शुच्यत् शुच्ययेः शुच्यत शुच्ययेयम् शुच्ययेम प. शुच्ययतु / शुच्ययतात् शुच्ययताम् शुच्ययन्तु शुच्ययत शुच्यय/ शुच्ययतात् शुच्ययतम् शुच्ययानि शुच्ययाव शुच्ययाम अशुच्ययताम् अशुच्ययन् अशुच्ययतम् अशुच्ययत अशुच्ययाव अशुच्ययाम अशुशुच्यताम् अशुशुच्यन् अशुशुच्यतम् अशुशुच्यत अशुशुच्याव अशुशुच्याम शुच्ययाञ्चक्रतुः शुच्ययाञ्चक्रुः शुच्ययाञ्चक्र शुच्ययाञ्चकृम ऐर्ष्ययेताम् ऐयन्त ऐम् ऐष्टियन्त ईर्ष्ययाञ्चक्राते ईर्ष्ययाञ्चक्रिरे ईर्ष्ययिषीयास्ताम् ईर्ष्ययिषीरन् ईर्ष्ययितारौ ईर्ष्ययितार: ईर्ष्ययिष्येते ईर्ष्ययिष्यन्ते ऐयिष्येताम् ऐयिष्यन्त शुच्ययाञ्चकर्थ शुच्ययाञ्चक्रथुः शुच्ययाञ्चकार/चकर शुच्ययाञ्चकृव आ. शुच्य्यात् शुच्य्याः शुच्ययाम्बभूव / शुच्ययामास शुच्य्यासम् श्व. शुच्ययिता शुच्ययतः शुच्ययथ: शुच्ययाव: शुच्यताम् शुच्यतम् शुच्ययेव For Private & Personal Use Only शुच्य्यास्ताम् शुच्य्यास्तम् शुच्ययन्ति शुच्ययथ शुच्ययामः शुच्ययेयुः शुच्य्यास्व शुच्ययितारौ 181 शुच्य्यासुः शुच्य्यास्त शुच्य्यास्म शुच्ययितार: www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy