SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 182 धातुरलाकर द्वितीय भाग शुच्ययिष्यसे शुच्ययिष्येथे शुच्ययसे व. चुच्ययति शुच्ययेथे शुच्ययितासि शुच्ययितास्थः शुच्ययितास्थ शुच्ययिताहे शुच्ययितास्वहे शुच्ययितास्महे शुच्ययितास्मि शुच्ययितास्वः शुच्ययितास्मः भ. शुच्ययिष्यते शुच्ययिष्येते शुच्ययिष्यन्ते भ. शुच्ययिष्यति शुच्ययिष्यतः शुच्ययिष्यन्ति शुच्ययिष्यध्वे शुच्ययिष्यसि शुच्ययिष्यथ: शुच्ययिष्यथ शुच्ययिष्ये शुच्ययिष्यावहे शुच्ययिष्यामहे शुच्ययिष्यामि शुच्ययिष्याव: शुच्ययिष्यामः क्रि. अशुच्ययिष्यत अशुच्ययिष्येताम् अशुच्ययिष्यन्त क्रि. अशुच्ययिष्यत् अशुच्ययिष्यताम् अशुच्ययिष्यन् अशुच्ययिष्यथाः अशुच्ययिष्येथाम् अशुच्ययिष्यध्वम् अशुच्ययिष्यः अशुच्ययिष्यतम् अशुच्ययिष्यत अशुच्ययिष्ये अशुच्ययिष्यावहि अशुच्ययिष्यामहि अशुच्ययिष्यम् अशुच्ययिष्याव अशुच्ययिष्याम ४०४ चुच्यै (चुच्य्) अभिषवे। आत्मनेपद परस्मैपद व. शुच्ययते शुच्ययेते शुच्ययन्ते चुच्ययतः शुच्ययध्वे चुच्ययन्ति चुच्ययेताम् शुच्यये शुच्ययावहे स. चुच्ययेत् शुच्ययामहे चुच्ययेयुः स. शुच्ययेत शुच्ययेयाताम् शुच्ययेरन् प. चुच्ययतु/चुच्ययतात् चुच्ययताम् चुच्ययन्तु शुच्ययेथाः शुच्ययेयाथाम् शुच्ययेध्वम् ह्य. अचुच्ययत् अचुच्ययताम् अचुच्ययन् शुच्ययेय शच्ययेवहि शुच्ययेमहि अ. अचुचुच्यत् अचुचुच्यताम् अचुचुच्यन् प. शुच्ययताम् शुच्ययेताम् शुच्ययन्ताम् प. चुच्ययाञ्चकार चुच्ययाञ्चक्रतुः चुच्ययाञ्चक्रुः शुच्ययस्व शुच्ययेथाम् शुच्ययध्वम् आ. चुच्य्यात् चुच्य्यास्ताम् चुच्च्यासुः शुच्ययावहै शुच्ययामहै श्व. चुच्ययिता चुच्ययितारौ चुच्ययितारः ह्य. अशुच्ययत अशुच्ययेताम् अशुच्ययन्त भ. चुच्ययिष्यति चुच्ययिष्यतः चुच्ययिष्यन्ति अशुच्ययथाः अशुच्ययेथाम् अशुच्ययध्वम् क्रि. अचुच्ययिष्यत् ___अचुच्ययिष्यताम् अचुच्ययिष्यन् अशुच्यये अशुच्ययावहि अशुच्ययामहि आत्मनेपद अशुशुच्यत अशुशुच्येताम् अशुशुच्यन्त | व. चुच्ययते चुच्ययेते चुच्ययन्ते अशुशुच्यथाः अशुशुच्येथाम् अशुशुच्यध्वम् स. चुच्ययेत चुच्ययेयाताम् चुच्ययेरन् अशुशुच्ये अशुशुच्यावहि अशुशुच्यामहि प. चुच्ययताम् चुच्ययेताम् चुच्ययन्ताम् प. शुच्ययाञ्चक्रे शुच्ययाञ्चक्राते शुच्ययाञ्चक्रिरे ह्य. अचुच्ययत अचुच्ययेताम् अचुच्ययन्त शुच्ययाञ्चकृषे शुच्ययाञ्चक्राथे शुच्ययाञ्चकृढ्वे अ. अचुचुच्यत अचुचुच्येताम् अचुचुच्यन्त शुच्ययाञ्चक्रे शुच्ययाञ्चकृवहे शुच्ययाञ्चकृमहे प. चुच्ययाञ्चक्रे वुच्ययाञ्चक्राते चुच्ययाञ्चक्रिरे शुच्ययाम्बभूव/शुच्ययामास आ. चुच्ययिषीष्ट चुच्ययिषीयास्ताम् चुच्ययिषीरन् आ. शुच्ययिषीष्ट शुच्ययिषीयास्ताम् शुच्ययिषीरन् शुच्ययिषीष्ठाः शुच्ययिषीयास्थाम् शुच्ययिषीढ्वम् श्व. चुच्ययिता चुच्ययितारौ चुच्ययितार: भ. चुच्ययिष्यते शुच्ययिषीध्वम् चुच्ययिष्येते चुच्ययिष्यन्ते शुच्ययिषीय शुच्ययिषीवहि शुच्ययिषीमहि | क्रि. अचुच्ययिष्यत अचुच्ययिष्येताम् अचुच्ययिष्यन्त श्व. शुच्ययिता शुच्ययितारौ शुच्ययितार: शुच्ययितासे शुच्ययितासाथे शुच्ययिताध्वे शुच्ययै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy