SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) ॥ अथ रान्ता अष्टौ ।। ४०५ त्सर (त्सर्) छद्मगतौ । परस्मैपद व. त्सारयति त्सारयसि त्सारयामि स. त्सारयेत् त्सारयेः त्सारयेयम् अत्सारयम् अ. अतित्सरत् अतित्सरः अतित्सरम् प. त्सारयतु/त्सारयतात् त्सारयताम् त्सारय/त्सारयतात् त्सारयतम् त्सारयाणि त्सारयाव ह्य. अत्सारयत् अत्सारयः प. त्सारयाञ्चकार त्सारयाञ्चकर्थ आ. त्सार्यात् त्सार्याः त्सार्यासम् श्व त्सारयिता त्सारयतः त्सारयथः त्सारयावः त्सारयेताम् त्सारयितासि त्सारयितास्मि भ. त्सारयिष्यति त्सारयिष्यसि त्सारयिष्यामि क्रि. अत्सारयिष्यत् अत्सारयिष्यः साम् त्सारयेव त्सारयाञ्चकार/चकर त्सारयाञ्चकृव त्सारयाम्बभूव/त्सारयामास Jain Education International त्सारयन्ति त्सारयथ त्सारयामः त्सारयेयुः त्सारयेत त्सारयेम त्सारयन्तु त्सारयत त्सारयाम अत्सारयन् अत्सारयत अत्सारयताम् अत्सारयतम् अत्सारयाव अत्सारयाम अतित्सरताम् अतित्सरन् अतित्सरतम् अतित्सरत अतित्सराव अतित्सराम त्सारयाञ्चक्रतुः त्सारयाञ्चक्रुः त्सारयाञ्चक्रथुः त्सारयाञ्चक्र त्सारयाञ्चकृम त्सार्यास्ताम् त्सार्यासुः त्सार्यास्तम् त्सार्यास्त त्सार्यास्व त्सार्यास्म त्सारयितारौ सारयितारः त्सारयितास्थः त्सारयितास्थ त्सारयितास्वः त्सारयितास्मः त्सारयिष्यतः त्सारयिष्यन्ति त्सारयिष्यथः त्सारयिष्यथ त्सारयिष्यामः त्सारयिष्यावः अत्सारयिष्यताम् अत्सारयिष्यन् अत्सारयिष्यतम् अत्सारयिष्यत अत्सारयिष्यम् व. त्सारयते त्सारयसे त्सारये स. त्सारयेत त्सारयेथाः त्सारयेय प. त्सारयताम् त्सारयस्व त्सारयै ह्य. अत्सारयत अत्सारयथाः अत्सारये अ. अतित्सरत अतित्सरथाः अतित्सरे प. त्सारयाञ्चक्रे त्सारयाञ्चकृषे त्सारयाञ्चक्रे आ. त्सारयिषीष्ट त्सारयिषीष्ठाः त्सारयिषीय श्व त्सारयिता त्सारयाम्बभूव / त्सारयामास त्सारयितासे त्सारयिताहे भ. त्सारयिष्यते त्सारयिष्यसे त्सारयिष्ये क्रि. अत्सारयिष्यत अत्सारयिष्यथाः For Private & Personal Use Only अत्सारयिष्याव अत्सारयिष्याम आत्मनेपद त्सारयेते त्सारयेथे त्सारयाव त्सारयेयाताम् त्सारयेयाथाम् त्सारयेवहि त्सारयेताम् त्सारयेथाम् त्सारया है अत्सारयेताम् अत्सारयेथाम् अत्सारयावहि त्सारयन्ते त्सारयध्वे त्सारयामहे त्सारयेरन् त्सारयेध्वम् त्सारयेमहि 183 त्सारयन्ताम् त्सारयध्वम् त्सारयामहै अत्सारयन्त अत्सारयध्वम् अत्सारयामहि अतित्सरन्त अतित्सरेताम् अतित्सरेथाम् अतित्सरध्वम् अतित्सरावहि अतित्सरामहि त्सारयाञ्चक्राते त्सारयाञ्चक्रिरे त्सारयाञ्चक्राथे त्सारयाञ्चकृवे त्सारयाञ्चकृवहे त्सारयाञ्चकृमहे त्सारयिषीयास्ताम् त्सारयिषीरन् त्सारयिषीयास्थाम् त्सारयिषीद्वम् त्सारयिषीध्वम् त्सारयिषीवहि त्सारयिषीमहि त्सारयितारौ त्सारयितार: त्सारयितासाथे त्सारयिताध्वे त्सारयितास्वहे त्सारयितास्महे त्सारयिष्येते त्सारयिष्यन्ते त्सारयिष्येथे त्सारयिष्यध्वे त्सारयिष्यावहे त्सारयिष्यामहे अत्सारयिष्येताम् अत्सारयिष्यन्त अत्सारयिष्येथाम् अत्सारयिष्यध्वम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy