________________
184
धातुरत्नाकर द्वितीय भाग
अत्सारयिष्ये अत्सारयिष्यावहि अत्सारयिष्यामहि | आ. अध्यात् अभ्रयास्ताम् अभ्रयासुः ४०६ क्मर (क्मर) हूछेने।
श्व. अभ्रयिता अभ्रयितारौ अभ्रयितार:
भ. अभ्रयिष्यति अभ्रयिष्यतः अभ्रयिष्यन्ति परस्मैपद
क्रि. आभ्रयिष्यत् आभ्रयिष्यताम् आभ्रयिष्यन् व. क्मारयति क्मारयतः क्मारयन्ति
परस्मैपद स. क्मारयेत् क्मारयेताम् क्मारयेयुः
व. अभ्रयते अभ्रयेते
अभ्रयन्ते प. क्मारयतु/क्मारयतात् क्मारयताम् क्मारयन्तु
स. अभ्रयेत अभ्रयेयाताम् अभ्रयेरन् ह्य. अक्मारयत् अक्मारयताम् अक्मारयन्
| प. अभ्रयताम् अभ्रयेताम् अभ्रयन्ताम् अ. अचिक्मरत् अचिक्मरताम्
अचिक्मरन्
ह्य. आभ्रयत आध्येताम् आभ्रयन्त प. क्मारयाञ्चकार क्मारयाञ्चक्रतुः क्मारयाञ्चक्रुः अ. आबिभ्रत आबिभ्रेताम् आबिभ्रन्त आ. क्मार्यात् क्मार्यास्ताम् क्मार्यास: प. अभ्रयाञ्चके अभ्रयाञ्चक्राते अभ्रयाञ्चक्रिरे श्व. क्मारयिता क्मारयितारौ क्मारयितार: आ. अभ्रयिषीष्ट अभ्रयिषीयास्ताम् अभ्रयिषीरन् भ. क्मारयिष्यति क्मारयिष्यतः क्मारयिष्यन्ति श्व. अभ्रयिता अभ्रयितारौ अभ्रयितारः क्रि. अक्मारयिष्यत् अक्मारयिष्यताम् अक्मारयिष्यन् भ. अभ्रयिष्यते अभ्रयिष्येते अभ्रयिष्यन्ते आत्मनेपद
क्रि. आभ्रयिष्यत आभ्रयिष्येताम् आभ्रयिष्यन्त व. क्मारयते क्मारयेते क्मारयन्ते
४०८ बभ्र (ब) गतौ। स. क्मारयेत क्मारयेयाताम् क्मारयेरन्
परस्मैपद प. क्मारयताम् क्मारयेताम् क्मारयन्ताम्
व. बभ्रयति
बभ्रयत:
बभ्रयन्ति ह्य. अक्मारयत अक्मारयेताम् अक्मारयन्त
स. बभ्रयेत् बभ्रयेताम् बभ्रयेयुः अ. अचिक्मरत अचिक्मरेताम् अचिक्मरन्त प. क्मारयाञ्चके क्मारयाञ्चक्राते क्मारयाञ्चक्रिरे
प. बभ्रयतु/बभ्रयतात् बभ्रयताम् बभ्रयन्तु आ. क्मारयिषीष्ट क्मारयिषीयास्ताम् क्मारयिषीरन्
ह्य. अबभ्रयत् अबभ्रयताम् अबभ्रयन् श्व. क्मारयिता क्मारयितारौ क्मारयितार:
अ. अबबभ्रत् अबबभ्रताम् अबबभ्रन् भ. क्मारयिष्यते क्मारयिष्येते क्मारयिष्यन्ते प. बभ्रयाञ्चकार बभ्रयाञ्चक्रतुः बभ्रयाञ्चक्रुः क्रि. अक्मारयिष्यत अक्मारयिष्येताम् अक्मारयिष्यन्त आ. बभ्रयात् बभ्रयास्ताम्
बभ्रयासुः ४०७ अभ्र (अध्र) गतौ।
श्व. बभ्रयिता बभ्रयितारौ बभ्रयितारः
भ. बभ्रयिष्यति बभ्रयिष्यतः बभ्रयिष्यन्ति परस्मैपद
क्रि. अबभ्रयिष्यत् अबभ्रयिष्यताम् अबभ्रयिष्यन् व. अभ्रयति अभ्रयतः अभ्रयन्ति
आत्मनेपद स. अभ्रयेत् अध्येताम् अभ्रयेयुः
व. बभ्रयते बभ्रयेते बभ्रयन्ते प. अभ्रयतु/अभ्रयतात् अभ्रयताम्
अभ्रयन्तु
स. बभ्रयेत बभ्रयेयाताम् बभ्रयेरन् ह्य. आभ्रयत् आभ्रयताम् आभ्रयन् प. बभ्रयताम् बभ्रयेताम् बभ्रयन्ताम् अ. आबिभ्रत्
आबिभ्रताम् आबिभ्रन
ह्य. अबभ्रयत अबभ्रयेताम् अबभ्रयन्त प. अभ्रयाञ्चकार अभ्रयाञ्चक्रतुः अभ्रयाञ्चक्रुः अ. अबबभ्रत अबबभ्रेताम् अबबभ्रन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org