SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 185 प. बभ्रयाञ्चक्रे आ. बभ्रयिषीष्ट २. बभ्रयिता भ. बभ्रयिष्यते क्रि. अबभ्रयिष्यत बभ्रयाञ्चक्राते बभ्रयाञ्चक्रिरे बभ्रयिषीयास्ताम् बभ्रयिषीरन् बभ्रयितारौ बभ्रयितार: बभ्रयिष्येते बभ्रयिष्यन्ते अबभ्रयिष्येताम् अबभ्रयिष्यन्त ४०९ मभ्र (मभू) गतौ। परस्मैपद व. मभ्रयति मभ्रयत: मभ्रयन्ति स. मभ्रयेत् मभ्रयेताम् मभ्रयेयुः प. मभ्रयतु/मभ्रयतात् मध्यताम् मभ्रयन्तु ह्य. अमभ्रयत् अमभ्रयताम् अमभ्रयन् अ. अममभ्रत् अममभ्रताम् अममभ्रन् प. मभ्रयाञ्चकार मभ्रयाञ्चक्रतुः मभ्रयाञ्चक्रुः आ. मध्यात् मभ्रयास्ताम् मध्यासुः श्व. मभ्रयिता मभ्रयितारौ मभ्रयितारः भ. मभ्रयिष्यति मभ्रयिष्यतः मभ्रयिष्यन्ति क्रि. अमभ्रयिष्यत् अमभ्रयिष्यताम् अमभ्रयिष्यन् आत्मनेपद व. मभ्रयते मभ्रयेते मभ्रयन्ते स. मयेत मभ्रयेयाताम् मभ्रयेरन् प. मभयताम् मभ्रयेताम् मभ्रयन्ताम् ह्य. अमभ्रयत अमभ्रयेताम् अमभ्रयन्त अ. अममभ्रत अममभ्रेताम् अममध्न्त प. मध्याञ्चक्रे मभ्रयाञ्चक्राते मभ्रयाञ्चक्रिरे आ. मभ्रयिषीष्ट मभ्रयिषीयास्ताम् मभ्रयिषीरन् २. मभ्रयिता मभ्रयितारौ मभ्रयितार: भ. मभ्रयिष्यते मभ्रयिष्येते मभ्रयिष्यन्ते क्रि. अमभ्रयिष्यत अमभ्रयिष्येताम् अमभ्रयिष्यन्त प. चारयतु/चारयतात् चारयताम् चारयन्तु ह्य. अचारयत् अचारयताम् अचारयन् अ. अचीचरत् अचीचरताम् अचीचरन् प. चारयाञ्चकार चारयाञ्चक्रतुः चारयाञ्चक्रुः आ. चार्यात् चार्यास्ताम् चार्यासुः श्व. चारयिता चारयितारौ चारयितारः भ. चारयिष्यति चारयिष्यतः चारयिष्यन्ति क्रि. अचारयिष्यत् अचारयिष्यताम् अचारयिष्यन् आत्मनेपद व. चारयते चारयेते चारयन्ते स. चारयेत चारयेयाताम् चारयेरन प. चारयताम् चारयेताम् चारयन्ताम् ह्य. अचारयत अचारयेताम् अचारयन्त अ. अचीचरत अचीचरेताम् अचीचरन्त प. चारयाञ्चक्रे चारयाञ्चक्राते चारयाञ्चक्रिरे आ. चारयिषीष्ट चारयिषीयास्ताम् चारयिषीरन् श्व. चारयिता चारयितारौ चारयितार; भ. चारयिष्यते चारयिष्येते चारयिष्यन्ते क्रि. अचारयिष्यत अचारयिष्येताम अचारयिष्यन्त ४११ धोर (धोर्) गतेश्चातुर्ये। परस्मैपद व. धोरयति धोरयतः धोरयन्ति स. धोरयेत् धोरयेताम् प. धोरयतु/धोरयतात् धोरयताम् ह्य. अधोरयत् अधोरयताम् अधोरयन् अ. अदुधोरत् अदुधोरताम् अदुधोरन् प. धोरयाञ्चकार धोरयाञ्चक्रतुः धोरयाञ्चक्रुः आ. धोर्यात् धोर्यास्ताम् धोर्यासुः श्व. धोरयिता धोरयितारौ धोरयितारः भ. धोरयिष्यति धोरयिष्यतः धोरयिष्यन्ति क्रि. अधोरयिष्यत् अधोरयिष्यताम् अधोरयिष्यन् आत्मनेपद | व. धोरयते धोरयेते . धोरयन्ते धोरयेयुः धोरयन्तु ४१० चर (चर्) भक्षणे च। परस्मैपद चारयतः चारयन्ति चारयेताम् चारयेयुः व. चारयति स. चारयेत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy