SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 220 धातुरत्नाकर द्वितीय भाग अघोषयन् अजूघुषे ॥ अथ षान्ता एकचत्वारिंशत्॥ अघोषयिष्याव अघोषयिष्याम आत्मनेपद ४९७ घुष (घुष्) शब्दे। घोषयते घोषयेते घोषयन्ते परस्मैपद घोषयसे घोषयेथे घोषयध्वे व. घोषयति घोषयत: घोषयन्ति घोषये घोषयावहे घोषयामहे घोषयसि घोषयथः घोषयथ घोषयेत . घोषयेयाताम् घोषयेरन् घोषयामि घोषयावः घोषयाम: घोषयेथाः घोषयेयाथाम् घोषयेध्वम् स. घोषयेत् घोषयेताम् घोषयेयुः घोषयेय घोषयेवहि घोषयमहि घोषये: घोषयेतम् घोषयेत घोषयताम् घोषयेताम् घोषयन्ताम् घोषयेयम् घोषयेव घोषयेम घोषयस्व घोषयेथाम् घोषयध्वम् घोषयन्तु घोषयै घोषयावहै प. घोषयतु/घोषयतात् घोषयताम् घोषयामहै अघोषयत अघोषयन्त अघोषयेताम् घोषय/घोषयतात् घोषयतम् घोषयत अघोषयथाः अघोषयेथाम् अघोषयध्वम् घोषयाणि घोषयाव घोषयाम अघोषये अघोषयावहि अघोषयामहि अघोषयत् अघोषयताम् अजूघुषत अजूघुषेताम् अजूघुषन्त अघोषयः अघोषयतम् अघोषयत अजूघुषथाः अजूघुषेथाम् अजूघुषध्वम् अघोषयम् अघोषयाव अघोषयाम अजूघुषावहि अजूघुषामहि अ. अजूघुषत् अजूघुषताम् अजूघुषन् घोषयाञ्चक्रे घोषयाञ्चक्राते घोषयाश्चक्रिरे अजूघुषः अजूघुषतम् अजूघुषत घोषयाञ्चकृषे घोषयाञ्चक्राथे घोषयाञ्चकृढ्वे अजूघुषम् अजूघुषाव अजूघुषाम घोषयाञ्चक्रे घोषयाञ्चकृवहे घोषयाञ्चकृमहे प. घोषयाञ्चकार घोषयाञ्चक्रतुः घोषयाञ्चक्रुः घोषयाम्बभूव/घोषयामास घोषयाञ्चकर्थ घोषयाञ्चक्रथुः घोषयाञ्चक्र घोषयिषीष्ट घोषयिषीयास्ताम् घोषयिषीरन् घोषयाञ्चकार/चकर घोषयाञ्चकृव घोषयाञ्चकम घोषयिषीष्ठाः घोषयिषीयास्थाम् घोषयिषीढ्वम् घोषयाम्बभूव/घोषयामास घोषयिषीध्वम् आ. घोष्यात् घोष्यास्ताम् घोष्यासुः घोषयिषीय घोषयिषीवहि घोष्यास्तम् घोष्याः घोषयिषीमहि घोष्यास्त घोष्यासम् घोष्यास्व घोष्यास्म श्व. घोषयिता घोषयितारौ घोषयितारः श्व. घोषयिता घोषयितारौ घोषयितार: घोषयितासे घोषयितासाथे घोषयिताध्वे घोषयितासि घोषयितास्थः घोषयितास्थ घोषयिताहे घोषयितास्वहे घोषयितास्महे घोषयितास्मि घोषयितास्वः घोषयितास्मः घोषयिष्यते घोषयिष्येते घोषयिष्यन्ते भ. घोषयिष्यति घोषयिष्यतः घोषयिष्यन्ति घोषयिष्यसे घोषयिष्येथे घोषयिष्यध्वे घोषयिष्यसि घोषयिष्यथ: घोषयिष्यथ घोषयिष्ये घोषयिष्यावहे घोषयिष्यामहे घोषयिष्यामि घोषयिष्यावः घोषयिष्यामः । क्रि. अघोषयिष्यत अघोषयिष्येताम् अघोषयिष्यन्त क्रि. अघोषयिष्यत् अघोषयिष्यताम् अघोषयिष्यन् । अघोषयिष्यथाः अघोषयिष्येथाम् अघोषयिष्यध्वम् अघोषयिष्यः अघोषयिष्यतम् अघोषयिष्यत अघोषयिष्ये अघोषयिष्यावहि अघोषयिष्यामहि millum ini Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy